________________
Jain Education International
सन्तः । ते किंजूता शेवाः १ स्वछन्दचारिणः स्वेष्ठा विहर्त्तारः समये सूत्रे प्ररूपिताः प्रोक्ताः । अथ च तद्दर्शनेहापि तन्मुखावेक्षण मनीषापि कृता सती छातीव पापैव पापिका नृशं पुष्कृतोत्पादिकेति काव्यार्थः । यत उत्कं श्रीबृहत्कडपे
"उस्सुत्तमासगा जे ते डुक्करकारगा वि सलंदा । ताणं न दंसणं पि हु कप्पड़ कप्पे जतं नयिं ॥ १ ॥” "जे जिव तिनं वयं जासंति श्रदव मन्नंति । सम्मद्दिकीणं तदंसणं पि संसारदुष्टिकरं ॥ १ ॥” श्वत्रार्थेऽनार्य(र्ष)स्फुरच्चातुर्यसावद्याचार्यस्वरूपं प्ररूप्यते—
पवकं निरवद्यं सक्रिय जो जासई य सावज । उस्सुत्तमणुवत्तो सो दुग्गश्नायणं जवइ ॥ १ ॥ जह सावकारि तरिऽवि हु रुद्दजवसमुद्दम्मि (दं तु) । पुणरवि नवम्मि पमि महानिसी हम्मि वागरि ॥२॥ सिरिवीरेण गोयमपुर तस्सेव पंचमज्जयणे । तद् तस्सरूवमयं मंदमई विदु क हिस्सामि ॥ ३ ॥ युग्मम् ॥ किं तें पाविय मेरिसम्मि पुछम्मि सामि वीरो । गोयममुद्दिस्सेमं पयमत्थं कहि माढत्तो ॥ ४ ॥
सिया एयाइ श्रसि ततकालम्मि । अन्ना किर चवीसी सीसीकयदेव मणुनंदा ॥ ए ॥ ती चवीसमो जार्ज धम्मरिसिनामतित्थेसो । वन्नेण य माणेणं मऊ सरिठो पसंतठो ॥ ६ ॥ तिथे तस्य जाया छेरा सत्त चित्तचित्तयरा । अह सिद्धिसुदं पत्ते चरम जिले पयदेवगणे ॥ ७ ॥ नायमसंजयपूचानामं जुवि विप्फुरंतमछेरं । बहुयं खोयसमूहं जाणिन्तु श्रसाइजजतं ॥ ८ ॥ अह तेषं काले तेयं समरणमासि एरिसयं । नामायरिया बहुसकूगेहि परिगाहियं दवं ॥ ए ॥
131
For Private & Personal Use Only
www.jainelibrary.org