________________
A
उपदेश
सप्ततिका.
। ६५॥
A%C4%
सेणो मुणी विजार्ड सपमा सबया सिढिसचित्तो।न हु मुणिधम्मे रम्मे रश्मावन्नो मणागमवि ॥३॥ एएण हजणा तेसिमासि एयारिसो गाविसेसो। एगे सामन्नं पिदु पत्ता पत्ता न वेरग्गं ॥३३॥ अवरे घरे वि संता संता बंता जिइंदिया इंति । तेसिं अप्पिठिमहिहिनिहाराणं गई जणिया ॥३४॥ ते धन्ना कयपुन्ना गिहिणोऽवि हु जे घरंति वेरग्गं । मुषिणोऽवि सप्पमाया न साहुरेहावहा इंति ॥ ३५॥ एयं निसम्म सम्मं गिहवासविरत्तया जणा जाया । नाणी जुगंधरोऽवि दु विहर अन्नत्य महिवखए ॥३६॥ एवं ये सुमनोरथान् शिवपुरीसंप्रापणे सज्थान् , कुर्वन्तीह गृहस्थिता अपि रताः सर्मकर्मोद्यमे । ते शुधस्थिरमेधसः सुमनसः श्रेयःसुखं शाश्वतं, सेवन्ते खलु सिचवत्तदितरे स्युः संसृतौ नामकाः ॥३७॥
॥इति सुमनोरथोपरि सिघदृष्टान्तः॥ अयोत्सूत्रपदोन्नावने महादोषसंजवमाहहवंति जे सुत्तविरुङजासगा, न ते वरं सुवि कहकारगा।
सछंदचारी समए परूविया, तहसणिछावि अश्व पाविया ॥ १ ॥ व्याख्या-जवन्ति ये सूत्रविरुषलापकाः सूत्र सिद्धान्तस्तस्माधिरुवं विपर्यस्त भाषन्ते ते तथाविधा उत्सूत्रवक्तारो दानरास्ते न वरं न श्रेष्ठाः । किंजूतास्ते ? सुष्टु सुतरां कष्टसोढारोऽपि शीतातपवातक्षुत्पिपासाद्यतनुतनुक्लेशकारका अपि
1.30
AE%
६५॥
%*
Jain Education Intel
Personal use only
(L
aw.jainelibrary.org