________________
ॐARYANARA
कश्या गहित्तु चरणं चरणं सुगुरूण सेवमाणोऽहं । गामागरनगरेसुं श्रप्पमिबयो चरिस्सामि ॥१७॥ कश्या गयावराहो नाहो होऊण सबसत्ताएं । पत्ताण पत्तरेहो देहोवगरणसुनिम्मुन्डो ॥१॥ वेरग्गरंगवासियचित्तो सत्तोवयाररंगिहो। सिवरमणिरमणनक्कंठित य श्रयं जविस्सामि ॥२०॥युग्मम् ॥ श्चाश्सुहमणोरहमालामालंबिलं सयाकालं । कालं अश्कमेई सियो सुपसिघमाहप्पो । २१॥ अह अन्नया समे सेणमुणी सिघनायरं दई । तत्थ पुरे पोरगणान्ने धन्नेहिं पम्पुिन्ने ॥ २५॥ सेणो सयं पमाई माई वाई अलीयवयणाएं । वह न तहा सम्मं चरणे सरणे सपुन्नाणं ॥१३॥ ते दोऽवि एगाणे मिलिया ललियाइ महुरवाणीए । अन्नुन्नं जवएस दिता वटुंति जा तत्थ ॥२४॥ अह दिवजोगवस ताणुवरि निवमि असणिघा । तन्निग्यायवसेणं खणेण निच्चेयणीजूया ॥२५॥ तहकरिकयमणो जा परियणगणो समग्गोऽवि। किमको हा जाय दुवेऽवि पंचत्तमावन्ना ॥१६॥ तत्यन्नया समेट गे निम्मलगुणेहिं देवाणं । केवलनाणप्पवरो जुगंधरो नाम सुमहप्पा ।। २७॥ तप्पयपणमणहेलं सिची वसुनामले समाया । सुणि धम्मुवएसो पावपवेसोवसमहेऊ ॥ १० ॥ अह सिक्षिणा मुलिंदो पुणे हिण सुयगाविसेसं । सोहम्मकप्पगमणं कहियं सिस्स गिहवश्णो ॥ श्ए॥ सेको महिलिवंतरसुरेसु अवयारमासु संपत्तो । किं कारणमित्य पडू ? गईविसेसो जमेरिस ॥३०॥ सियो सुझसहावो श्रासी निवसंतऽवि घरवासे । जश्धम्मधरणरसि तिसि तह समयमग्गग्मि ।। ३१ ॥
129
Jain Education International
For Private & Personal use only
www.jainelibrary.org