________________
उपदेश
॥११॥
**
शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिविरतिफलं चाश्रवनिरोधः॥४३॥ संवरफलं तपोबलमथ तपसो
सप्ततिका. निर्जरा फलं दृष्टम् । तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ ४ ॥ योगनिरोधान्नवसन्ततिदयः सन्ततिक्ष्यान्मोक्षः । तस्मात्कल्याणानां सर्वेषां जाजनं विनयः॥४५॥ मूलाउ खंधप्पनवो मस्स खंधाउ पन्ना समुविन्ति साहा। साहप्पसाहा विरुहन्ति पत्ता तश्रो से पुष्पं च फलं रसो य ॥ ४६॥ एवं धम्मस्स विण मूलं परमो श्र से मुरको।
जण कित्तिं सुयं सिग्धं निस्सेस चालिगबई ॥४७॥” इति विनयवाक्सुधाम्बुधिलहरी सिक्कोऽपि तस्य कोपाग्निः।न है १ शशाम काममेधो विनापि जज्वाल चित्रमिदम् ॥ ४॥ तस्य हिताऽपि हि शिक्षा न सुकृतपक्षावदा मनार जज्ञे।
ज्वरितस्य हि घृतपानं किमु पुष्टिकर शरीरस्य ॥ए॥ मत्तः करीव कोपामिक्षादानेऽन्यदा मदाक्रान्तः। प्रति गुरुम
धावतासौ न विचारः कोपि रुषितानाम् ॥ १०॥ सर्वेऽप्येते यतयश्वखमलमालोकयन्ति मम दुष्टाः । पापिष्ठाः खलु & रुष्टाः सृष्टाः कष्टाय मे स्रष्ट्रा ॥५१॥ इत्थं प्रखपन् स यथा तथाऽन्यथाऽसत्पथा व्यतिक्रान्तः । गुरुघाताय
जलान्तश्चिक्षेप विषं प्रपानस्य ॥ ५५॥ प्रपलाय्य स्वयमगमत्सर्वत्र सुशङ्किता हि पाप्मानः । स्थातुमशक्काः स्थाने विधायर विविधान्यकृत्यानि ॥ ५३॥ पयसः पानाहासनसूर्याऽवार्यन्त सर्वथाचार्याः। न हि विपदः सुकृतवतामापद्यन्ते कदाचिदपि ॥ ५४॥ सोरण्ये ह्यशरण्ये त्राम्यन्नश्रान्तमात्मन्नीत्याऽथ । शीतोष्णकुत्ताणाधिव्याधिविवाधिताङ्गः सन्॥५५॥ न्यपतद्दवानखान्तः पतङ्गा श्व, कलालध्वजशिखायाम् । मृत्वा सप्तमनरकावन्यामज्ञानधीः प्रययौ ॥ ५६ ॥ तत्रादत्रां श्वत्रावितां वेदनां समनुजूय । उदपद्यत तिर्यक्षु प्रसनं मत्स्यादिषु स पापः ॥ ५० ॥ नरकेषु ततः शतशः कर्कशता-1
234
****
Jain Education Interational
For Private & Personal use only
Mawww.jainelibrary.org