________________
शोऽप्यमी चक्रुः । तस्यासाधोरिव खलु कोऽपि प्रबजूव नैव गुणः॥७॥ क्रियमाणेऽप्युपचारेऽपारे वारेण परिजनस्यास्य । ववृधेऽत्यर्थमनर्थप्रवर्धिनी वेदनकैव ॥ २० ॥ निश्चेष्टं काष्ठमिव प्रकृष्टकष्टोदयेन तं दृष्ट्वा । विखखाप परिधिलोकः सशोकचेतास्तदााप्त्या ॥ श्ए॥ हा सेवककामफलप्रसूतिसुरवृक्ष दक्षशीर्षमणे । हा सेवकरत्ननिधेऽनिधेहि खड्वकवारमहो ॥ ३०॥ यक्ष्ण रक्षसा वा निःकारणवैरिणा घृणात्यागात् । त्वमसि ललितः किमहो महोदधे गुणमणिश्रेण्याः ॥ ३१ ॥ रहितास्त्वया वयं किल न हि स्वकीयास्यदर्शने शक्ताः । कृतहत्या इव शङ्कितचेतोवृत्त्याऽवनीचर्तुः॥३॥ एवं परिदेवनगिरमुदीरयामासुराशु तेऽनुचराः। यावविहगारावस्तरूत्करान् रोदयन्त इव ॥ ३३ ॥ तावधिबुधमधुव्रतरा-14 जीपरिचर्यमाणपदपद्मः। धुर्यः साधुषु समवासरउद्याने शरनानुः ॥ ३४ ॥ अधिरुह्य देवनिर्मितहेमाम्लोजन्म केवखज्ञानी । नव्येन्य उपदिदेश ध्वनिना पीयूषमधुरेण ॥ ३५ ॥ लो जव्याः समवाप्य प्राग्नवपुण्यानुलावतो नृजवम् ।। तत्किमपि कुरुत सुकृतं येनात्यन्तं खन्नत सातम् ॥ ३६॥ श्रथ देशनावसाने सामन्तेष्वग्रणीगुणी सिंहः । श्रायोज्य हस्तकमलं पप्रच स्वहृत्सुगुरुम् ।। ३७ ॥ नुवनतिलकस्य नगवन् नूपकुमारस्य विश्वसारस्य । अत्रायातस्य सतः कथमायातेयती व्यापत् ॥ ३० ॥ सुगुरुरिति माह ततः शुचिदन्तद्युविजासितोष्ठपुटः । जरतेऽस्ति धातकीस्थे नुवनागारं पुरं रुचिरम् ॥ ३५॥ तत्रान्यदा पयोदागमवद्दुष्पापतापसंहता । सगुणः सगणः सूरिजूरियशा श्राजगाम बने ॥४॥ तविष्यवासवाख्यो ददोचितसक्रियापरित्यक्तः। इर्विनयमहाम्नोधावास्ते मग्नः स मीन इव ॥४१॥ अनुशिष्टो दृष्टात्मान्यदा सदाचारधारकैगुरुनिः । साधो विनयपरत्वं जज मात्सर्य त्यज प्राज्यम् ॥४२॥ यत उक्तम्-"विनयफवं
233
Jain Education International
For Private & Personal Use Only
Www.jainelibrary.org