SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ +% A CAKACA%ENT दृग्विधानि मुखानि । जुक्त्वा नुक्त्वा नूयः सत्त्वाघातायघसमूहैः ॥ ५० ॥ ब्रान्त्वा नवेषु नरिषु सूरिषु निर्हेतुकेन कोपेन । तादृग्वतलोपेन च विषह्य चासह्यकष्टानि ॥ एए । कृत्वा बालतपांसि प्रयाससाध्यान्यकामनिर्जरया । पुष्कर्मलाघववशात्कश्चिद्यवृषोत्कर्षः॥६॥धनदहोमिनुजोऽनूत्तनयो विनयोज्ज्वलो नुवनतिलकः । पित्रोरतीव हृदयप्रमोदसंजीवनः सोऽयम् ॥ ६१ ॥ शषिहत्याभिप्रायप्रजूतकुष्कर्मणोऽवशेषवशात् । एतादृग्पुरवस्थालाजनमजनिष्ट चाकस्मात् ॥ ६॥ कएठीरवस्तमुक्तं वृत्तं श्रुत्वाऽथ नीरुकः प्रोचे । केवलिनमसौ स्वामिन् कथमपि नविताऽपि नीरोगः ॥ ६३ ॥ ज्ञानी तमाह नोः शृणु कर्मास्य वीणतामगात्प्रायः । निर्वेदनोदयोऽयं नविताऽस्मिन् वर्तमानदिने ॥६५॥ कर्णाचरणीकृत्य ज्ञानिवचः शुचि शुग्नेन सानन्दाः । सैनिकजनास्तमीक्षांचक्रुर्व्यथया व्यतिक्रान्तम् ॥६५॥ सचिवाथैनिरवद्यैर्वचोऽमृतैः शीतलैः स सिक्तः सन् । अनजच्चैतन्यकलामिलापतेर्नन्दनो जुवनः॥६६॥ स्वप्राग्नवस्वरूपं सम्यक् तेन्योऽवबुध्य राजसुतः । सममेव दर्षशोकव्याकुखचेता अजायत सः॥ ६७ ॥ सूरि ननाम लत्या बहुयुक्त्या विनयवृत्तिमाधाय । पोषहः प्रसन्नः प्रवक्तुमेवं समारेले ॥ ६॥ संजातजातिसंस्मृतिरहमेतस्मान्नवोत्थपातकतः । कथमपि मुच्ये जगवन् पाशान्तःपतितहरिण श्व ॥ ६ए॥वाह श्रीसूरिरयो कुपथोन्मायो विना न जिनधर्मम् । तत्रापि संयमादृतिरात्यन्तिकमोक्षसौख्यकरी ॥३०॥ व्यस्तवमाराध्य प्रयाति सुश्रावकोऽच्युतं कटपम् । जावस्तवतः श्रमणः पुनरन्तर्षिघटिकात् सिधिम् ॥ १॥ सुगुरोर्व्याहारसुधाधारास्वादानिवृत्तरागगदः । प्रतिपेदे नृपसूनुश्चरणं शरणं शुजाचरणम् ॥ ७॥ करवीरवादिकतिचित्तदनुचरा अपि नृपान्नयन्त्रान्ताः। प्रतिपद्यरन् संयममसंयमात्पतिनिवृत्तहृदः ॥ १३ ॥ 235 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy