SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥११॥ युवती यशोमती सा दुःखप्राग्जारमान्तरं दधती। पत्युनिशम्य सम्यग्वैराग्यमजङ्गमापन्नम् ॥ १४ ॥ तधिरहार्तिमगाधामसहन्ती फुःसहामथात्यर्थम्।मकरीव सखिखशोषं विखखाप पुनःपुनस्तत्र ॥७॥ व्यखुनश्च भूमिपृष्ठे कष्टेऽनिष्टेऽम्बुधाविवापतिता । हा प्राणनाथ कस्माइरादपि ननु विरक्तोऽसि ॥ ६॥ न मया तवापराई किमपि कृपापात्रगावलतिकेयम् । शुष्यति खतेव सखिखासिक्ता वनवीथिकामध्ये ॥ ७ ॥ हे सख्यः शृणुत कथं विरहमहास्थलपथं पुरवगाहम् । खघु सहयामि पत्याशाकरजीतः समुत्तीर्णा ॥ ७० ॥ प्रादुरथ तां वयस्या यस्याप्रतिमश्रिरूपसौन्दयम् । श्रन्यं धन्यं वृणु वरमलममुना वितपितेन मुधा ॥ ७॥ कृतशीलयशोरक्षा दक्षा नृपनन्दिनी जजपाखीः । वाचोयुक्त्या ह्यनया पर्याप्तमनाप्तदर्शितया ॥७॥ हंसी हंसेन विना न पद्मिनी पद्मबान्धवादन्यम् । यत्कामयतेऽहं न तथाऽन्यं रमणमिठामि ॥ १॥ इत्याख्याय सखीनामापृच्छच स्वपितरं तथा चाम्बाम् । ज्ञानवदुरुगुरुपार्षे प्रतिपेदे पावि (व)नी दीक्षाम् ५॥ जो महासतीनामाधारधरा समग्रगुणराशेः । वैराग्यैकनिधानं यशोमती संयमस्थानम् ॥ ३॥श्तरेऽय सैनिकन्नटास्तटाकतः सारसा यथा सायम् । स्थानात्ततो निवृत्ताः समेत्य नूमीनुजो जगः ॥४॥ स्वामिन् जवसुतेनाददे स्वदेहव्यथासमुघकात् । शानिगिरा वैराग्यावेशात् क्वेशापहं चरणम् ॥ ५॥ श्रथ नुवनतिलकसाधुः साधुगुणाधारनूरजूताघः । स ( स्वं) पूर्वजवान्यस्तं जनाप्रशस्तं हि विनयम् ॥ ६॥ निन्दनात्मनि नितरामहत्सिमप्रसिद्धचैत्येषु । श्राचार्योपाध्यायश्रमणश्रुतधर्मगुरुविषये ॥ ७॥ प्रवचनदर्शनयोश्च प्रकाममेतेषु दशसु सनत्या। वैयावृत्त्याचरणाचरपाराधकगुरुंजे ॥७॥त्रिभिर्विशेषकम् । रुष्यति न रोषवचनैस्तुष्यति न प्रेमपेशवाखापैः। श्राचरति निरतिचार 236 A Jain Education International For Private & Personal Use Only Drw.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy