________________
व्रतं श्रुतं परति चाशाठ्यात् ॥ एतधिनयगुणावर्जितहृदोमदोदयमवीदय कुत्रापि। गुरवः सुसाधुवर्गाः श्लाघन्ते तं महा-४ श्रमणम् ॥ ए.॥ धर्म स विनयमूलं तथाऽऽरराध प्रधानतरवृत्त्या । अनजद्यथा विनयिनामाद्यां रेखामदोषात्मा ॥१॥ अभ्युत्थानाञ्जलिनाऽऽसनप्रदानेन नक्तिलावान्याम् । शुश्रूषया च सुगुरोः स विनयमन्युन्नतिं निन्ये ॥ ए५ ॥ दशधा विनयाचरणाच्चरणात्यन्तानुरक्तधीः स सुधीः । पुर्विनयजनितदोषानिःशेषान् शोषयामास ॥ ए३ ॥ इत्यमशीतिप्रमितान् स पूर्वलदान्निजायुरापूर्य । सुकृती सपादपोपगमनशनमादृत्य पर्यन्ते ॥ एच॥ प्रतिपद्य केवलज्ञानरमामन्तेन कर्मणामेषः। सिजिश्रियमुपयेमे रेमे साकं तयाऽजस्रम् ॥ ए५॥ नुवनतिलकस्यैवं मत्वा चरित्रमनाविलं, निजकहृदये जव्याः श्रव्याऽमृताक्षरपञ्चतिः । श्रयत विनये तीर्थेशादिष्वनारतमुत्तमां, मतिमनुपमां येन स्याः समीहितसङ्गमः॥ ए६॥
॥इति दशविधविनयोपदेशविषये श्रीनुवनतिखककुमारचरितम् ॥
पूर्व कषायस्वरूपं सप्रपञ्चमुदाहृतं, अथ चतुर्णा कषायाणां व्यक्तमेव काव्यचतुष्कणोपदेशमाह
मणे मणागपि हु तिवरोसो, न धारियबो कयपावपोसो ।
ज जवे पुन्नजलस्स सोसो, संपजाए कस्सवि नेव तोसो ॥ ३३ ॥ व्याख्या-मनसि मनागपि स्तोकोऽपि दुरवधारणे तीवश्चासौ रोषश्च तीबरोषः न धारयितव्यः धार्यः । किंजूतः? कृतः पापपोषो येन स तथा । पुनर्यतः कोपानवेत् पुण्यमेव जखं पुण्यजलं तस्य शोषः शुष्कता । अथ चोत्पद्यते कस्यापि
232
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org