________________
सप्ततिका.
उपदेश॥११॥
नव तोषः। क्रोधः समुद्भूतः सन् पापस्यैव पुष्टिमाधत्ते, न धर्मस्य, यत उक्तम्-क्रोधानवति विरोधः सुदृढप्रेमापि याति आदरण । क्रोधानिश्चितधर्मः शर्म न चित्ते न चाङ्गेऽपि ॥१॥ सामान्येनापि जनेन नात्र जाव्यं सुदीर्घरोपण । पुनरिह तपस्विनां किं कथनं निश्वद्मधर्मनृताम् ॥२॥" तस्मात्कोपप्रलोप एव श्रेयानिति काव्यार्थः॥ ३३ ॥
क्रोध ( स्य ) धरणे परिहरणे च मण्डूकीपकदृष्टान्तः सूच्यते। कत्यावि संनिवेसे कत्थवि गम्मि पगइसम्मि । खवगो वट्टर साहू सहिं सो खुड्डएण गउँ ॥१॥ गोयरचरियाहेछ पारणदिवसम्मि मासियतवस्स । तप्पायाणं हि समागया बहुअमंमुक्की ॥२॥ तह मदिया मया जह अन्नाणत्ता तेण खवगेण । सा खुट्टएण दिशा नियदिखीए न जण तेण ॥३॥ तो जण चेहर्ड तं तुमए विणिवाझ्या य मंमुक्की । खवगोरुको बुझाइ हो महाधिसा ॥४॥ चिरकालमया वट्टर पायपहारेण नो मए हणिया । इय कखहंता पत्ता सालाए गुरुसगासम्मि ॥ ५॥ गमणागमणालोयणवेलाए खुड्डएण तह चेव । वाहरि नालोय तं सासूरि पयप्पयं ॥६॥ संजाए श्रावस्सयखणम्मि रत्ती नेव मंमुक्की वालोश्या त सो जणि श्य चेक्षएण पुणो॥७॥श्राखोएहि तयं नोकिं वीसरिया पयेण जा मलिया । मनण्हे जिस्काए गएण तबयप रुको ॥ ॥ सो खमः श्ररकम तम्मारणच्वयमसहतो । उहाल य तं पश् चप्पानिय खेलमबागं ॥ ए॥ गुरुसरणमहक्षीणो हीणो दीणो स चिलट सहसा । अंजेण तस्स सीस फुद,अश्संकमाणे ॥१०॥रोसपिसायवसग स म खमन खणेण वियणाए । जोइसिएसु सुरत्तं पत्तो तत्तो चवित्ता सो॥ ११॥ दिखी विससप्पाचं कुखम्मि दिखीविसो अही जाउँ । सप्पणिक्केण पुरे परि
238
For Private & Personal Use Only
taww.jainelibrary.org
Jain Education inte