SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ततिका. * छ निशम्योज्ज़ितदारकस्य, घोरे कृते कर्मणि खजातम् । जिह्वन्छियादेवजोगतोऽमी, सन्तो विरज्यन्वतिदुःखदायिनः॥१॥ एतत्प्रयासतो यत् , सुकर्म संचितमिहान्युदयकारि । तेनैप जव्यखोको, बजतां बोधिं शिवान्युदयाम् ॥२॥ एतत्परिज्ञाय नो श्रात्मन् रसनेन्जियविषयलाम्पव्यतो विरम । सर्वेषामिबियाणां जिह्वेजियमेव प्रबर्ख, यमुक्तं"श्ररकाण रसणी कम्माण मोहणी तह वयाण बम्नवयं । गुत्तीण य मणगुत्ती चउरो पुरकेण जिप्पंति ॥१॥"मत्स्या श्रपि तन्निमित्तकमेव सप्तमी नरकपृथ्वीं गत्वाऽपरिमितकालं यावदनेकशतसहस्रशारीरमानसदुःखजाजो जवन्ति । यदाह कापरमर्पिः-"आहारनिमित्तेणं मला गवति सत्तमि पुढविं । सच्चित्तो थाहारो न खमो मणसाऽवि पत्थेलं ॥१॥" रसनातृप्तौ संजातायां शेषाण्यपीन्जियाणि विकारव्यातानि नवन्ति । विकारवेगे च सति ध्रुवमेवाध्यवसायविपरिणामो जायते । तस्मिँश्च पति निचितघनकर्मसंतत्युपार्जनधाराऽवश्यमेवानन्तकालं यावच्छ्रुतकेवलिनोऽपि संसारे स्थितिः । यमुक्तं"जश् चजदसपुवधरो वस निगोएसुऽणंतयं कालं । निद्दापमायवसउँ ता होहिसि कहं तुम जीव ११॥" घोरकर्मवर्जनमपि दुषसत्त्वैर्वैरासंपादनेन ततिचिन्ताकरणकारा तपरि मैत्रीनावसंरक्षणेनैव नवति (णयिता) इत्यतो हेतोर्युक्तमेवोतं-"मित्तेण तुझंच गणिजा खुई जेणं नविजा तुह जीव जई" इति तृतीयगाथायाः प्रान्तपदघयं विचार्यते। १ अस्याक्षरत्रयस्थ सम्बन्धो न, कल्पनापथमवतरित इति तदवस्थमेव स्थापितम्. REKAR हा॥१८॥ 36 Iain Education UF For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy