SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ A श्रीदेव्यासह योनिशूलत्वेन यदाऽन्यदाराजामित्रो जोगान् जोक्तुमसमर्थस्तदागणिकागृहादुन्जितं निष्कासितवान्, स्वयंच ताम् जुड़े। ज्जितकस्तु तस्यामत्यासक्तस्तदेकानाध्यवसायस्तस्याः प्राप्तयेऽवकाशमाकासति। कदाचिदवसरं खब्ध्वा गणिकागृहं प्रविष्टः । यावणिकयोदारान् नोगान् शुओं तावत्तत्र मित्रराजः सर्वाखङ्कारविजूषितः समागतः। तत्र चोज्जितदारक तया रममाणं दृष्ट्वाऽतिकुपितः। ततश्च तेन स नियध्य तामयित्वा च व्यकम्ब्यत वध्यश्चाज्ञप्तः । गौतम आह"हे जगवन् स उतिः पञ्चविंशतिवर्षायुः पूर्ण प्रपाध्यायैव बिजागावशेषे दिवसे शूलारोपितः सन्मृत्वा कुत्र गमिष्यति ?' जगवानाह-“हे गौतम स लज्जितक इतक्ष्युतो रक्षप्रति प्रथमनरकपृथिव्यां नारकत्वेनोत्पत्स्यते । ततश्चानन्तरमुदृत्तोऽत्रैव जम्बूषीपे जारते वर्षे वैताढ्यपादमूले कपिकुखे वानरत्वेनोत्पत्स्यते । तत्राप्यतिमूर्चितस्तैरश्चनोगेषु जातान् बाखकपीन् मारयन् तत्प्रत्ययं प्रनूतकर्मोपायं कालं कृत्वा एतजम्बूधीपस्थनारतवर्षे इन्पुरे नगरे वेश्याकुले पुत्रत्वेनोत्पत्स्यते । तं जातमात्रं मातापितरौ वर्धितकं कृत्वा नपुंसककर्मणि शिक्षयिष्येते, नाम च तस्य प्रियसेन इति करिष्यतः। ततश्च स यौवनं प्राप्तोऽनेकचूर्णवशीकरणादिजिवंशीकृत्य राजेश्वरादिजिलॊगान् जोक्ष्यते । एकविंशत्यधिकशतवर्षायुः परिपाट्य सुबहुपापकर्म च संचित्य रत्नप्रजायां नारकत्वेनोत्पत्स्यते । अपरिमितकावं यावत्तदनन्तरं संसारे परितम्य एतजाम्बूधीपे भारतवर्षस्थचम्पापुर्या महिषत्वेन नविष्यति । तत्र विनाशितः सन् तस्यामेव नगर्या श्रेष्ठिकुले पुत्रत्वेनोत्पत्स्यते । यौवने तयारूपस्थविराणामन्तिके बोधि खब्ध्वा सौधर्म संजातः सन् ततश्युत्वा यावन्नवान्तं करिष्यति। ॥इति घोरकर्मणि उफितदारकदृष्टान्तः॥ जूर 35 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy