________________
F
म्मकरो एगो कम्मकरो श्रासि । सो जोयणवेलाए जायाए जया जोयणत्थमुवविसइ जारिसे तारिसे नोयणे परिवेसिए जेमिचं लग्गश, तया तवरि समेच्च सुदत्तो पुक्करे-"अरे मुंच थालं, लहुँ समुत्तिक, तुह जोयणं सुहाइ मह कहां विणस्सई" । एवं सो तहा पुक्करिलं खग्गो जहा सो वरा अनुत्तो चेव जमकिंकराज व बीहंतो तत्काखमेवुनि । खेत्तखलाइ कर्ज कालमाढत्तो। जया कयाऽवि परिस्संतो सो वीसमक्ष मण्यं पि, तया तहा तजाइ जहा बुहातएहापरिग वि रुखंतो श्रत्य । कळी कुणंतस्स जइ वि महई वेला जायइ तहाऽवि से दयालेसोऽवि न समुप्पजाइ । एवं घरस्सऽन्नजएस्सऽवि अश्व असुहावहो जाउँ । कालकमेण कालं किच्चा रोरघरे संपत्तो पुत्तत्तेण । जम्मरकणे जगणि
जण्या पंचत्तमुवगया। त कण महया वुष्टिं पत्तो कहकहऽवि निरकावित्तीए पाणे धारे। मग्गंतो कहिंऽपि तावहास्यं न पावेश, जावश्एणं बुहा निजाइ । जत्थऽन्ने जिरकायरा लहंति तत्थ सो पत्तो संतो गलहत्यमेव खहरु, अश्व
मुस्किउँ जाउँ । त पाणच्चयं काउमिछतो कंतारवणगहणे साहुणो कस्सऽवि सो मिलि थानासि-"कहं तुम रिकर्ड दीससि ?" | तेणुत्तं-"किमहं करेमि ? रोरघरे संपत्तो पुत्तत्ते जिस्काए जमतो किमवि न खहामि"। त नाणिणा मुणिणा तनवो कहि-"सुदत्तनवे तुमए नोगतराश्यं कम्मं बई, तं तुह सययमुन्नं"। तेणावि वेरग्गावनेण दिरका करकीकया । एरिसो अजिग्गहो य गहि-"जस्स साहुस्स जं अन्नपाणाश्य पखोजाइ त सयं समाणीय पय-13 हामि, विणयं वेयावच्चं च करेमि, वाहिग्यत्थस्स साहुणो नेसनमाणितु देमि" । एवं चिरकालं समणधम्ममणुचरित्ता महाघणवश्षो घरे संपत्तो पुत्तत्तं । तत्य विउला जोगसामग्गी वया ॥ एवं जोगान्तरायकर्मापि बनाति जीवः॥
323
ACAA%A4
Jain Education International
For Private & Personal use only
www.jainelibrary.org