________________
उपदेश
सप्ततिका.
॥१६॥
CARRORNSAR
दम् ॥ ३॥ निर्ग्रन्थोऽयं कृतार्थों यत्पदपद्ममधुव्रतम् । स्वं शिरः कुरुते कृष्णः क्षितिपश्रेणिसंकुखः॥४०॥ यद्येति
हिं दानमस्मै ददाम्यहम् । एवं विमृशतस्तस्यैवाययौ धाम ढंढणः॥४१॥ तावदेष प्रहृष्टात्मा सिंहकेसरमोदकैः। मोदकैमनसस्तूर्ण प्रतिलंजितवान् नृशम् ॥४२॥ ततः श्रीनेमिमासाद्य सद्य एव व्यजिज्ञपत् । तदन्तरायपुष्कर्म किं मम क्ष्यमासदत् ॥४३॥ स्वाम्यादिदेश नाद्यापि तवैषा सब्धिरचता । त्वमद्य वासुदेवेनाध्वनि वन्दित यादरात्
४॥ तबीयादत्त ते दानं बहुमानपुरःसरम् । वणिग्गुणिजनश्रेष्ठ इति ज्ञात्वा स तत्त्ववित् ॥४५॥ परलब्धिरियं| लोक्तं मम नौचित्यमञ्चति । विमृशन् ढंढणः प्रौढवैरङ्गिकशिरोमणिः ॥४६॥ मोदकानां परिष्ठापनिकार्थमगमत् पुरि।। निर्जीवस्थापिमलस्थाने तानचूरयदञ्जसा ॥४७॥ स्वकीयकरयुग्मेन हृदीति परिचिन्तयन् । अहो दुष्कर्मणां दत्ताशमणां चेष्टितं कटु ॥४॥ एवं नावयतः संसारासार स्थितिजावनाम् । उनलास स्फुरद्बोधदीपका केवलाह्वयः॥पए॥ देवैजयजयारावश्चके वक्रेतराशयः । देवचुन्कुनयः प्रिं तामयामासिरेऽम्बरे ॥ ५० ॥ बहुकालं विहृत्योर्वीमुर्वीनृदिव निश्चखः। प्रबोध्य नव्यसत्त्वालीमालीनः सिधिसद्मनि ॥ ५१ ॥ यथा जगवता तेन सोढः प्रौढपराक्रमात् । तथा दाजान्तरायोऽयं सोढव्योऽन्यैर्मुनीश्वरैः॥ ५ ॥
॥इति दंढणकुमारकथानकम् ॥ श्रथ जोगान्तराये कथा- हेव नरहे धन्नपूरनामग्गामे नाणविहपसुमहिसीगोउखालिरामे सुदत्तनामा कुमुबिउ परिवसइ । तस्स परे बहुक
॥१६॥
322
Jain Education International
For Private & Personal Use Only
w.jainelibrary.org