SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ जोगेन्यः स्वीचकारोत्तमं व्रतम् ॥ २२ ॥ सृ जयविद्यानाग्जो विज्ञेषु वर्णितः । स्तोकेनापि हि कालेन चारित्राचारचक्षुधीः ॥ २३ ॥ विज विजुना सार्धं ग्रामाकरपुरादिषु । श्रगाधा विविधाबाधाः समानः स सर्वदा ॥ २४ ॥ अन्यदा द्वारकापुर्या मियाय प्रजुषा सह । निरीह : सिंहतुस्योरुस्थामा कामानिमानहा ॥ २५ ॥ उदियायान्यदा तस्यान्तरायोद्दामकर्म तत् । येनावाप्नोति नो क्वापि जैदयं भ्राम्यन् पुरान्तरे ॥ २६ ॥ येनैष साधुना याति समया समयार्थभाक् । तलब्धिमपि निघ्नन्नो लभते स्वयमप्यहो ॥ २७ ॥ गोविन्दतनुजन्माऽपि श्रीनेमेरपि शैक्ष्यकः । स्वयं गुणनिधिः पुर्या श्रीमत्यामपि निर्भरम् ॥ २८ ॥ मध्याह्नसमये चाम्यन्नपि प्रतिगृहं सदा । न निकालेशमप्याप हेतुरत्रान्तरायिकम् ||२५|| अमुष्याख्यायि वाचैंषा समग्रा निक्षुनिः प्रनोः । सोऽप्याह तदनु प्राक्तत्कृतदुष्कर्मचेष्टितम् ॥ ३० ॥ ततो ज्ञातस्व | वृत्तान्तेनैतेनाग्राहि साधुना । उदग्रोऽनिग्रहः प्रत्यक्षीभूय जगवत्पुरः ॥ ३१ ॥ नातः परं परोपात्तनैक्ष्य पिएकोपजीविना ।। अवश्यं मयका जाव्यं विज्ञान्य प्राक्तनाशुनम् ॥ ३२ ॥ इत्थं वाजान्तरायोत्थपृथुकर्मानुभावजम् । कष्टं विषदतः कालः | कियानप्यस्य जग्मिवान् ॥ ३३ ॥ श्रन्यद्वा वासुदेवेनाप्रति स्वचेन चेतसा । स्वामिन्नाख्याहि कः साधुष्करोरु क्रियापरः ॥ ३४ ॥ प्रभुः प्रोवाच सर्वेऽपि यमिनः संयमोद्यताः । ढंढर्षिः परं सर्वेन्यो विशेषाधिकः स्मृतः ॥ ३५ ॥ यः स्वोपलब्धनिकान्नान्नान्यदश्नाति कर्हिचित् । इतश्चोत्थाय कृष्णोऽपि यावदागान्निजां पुरीम् ॥ ३६ ॥ तावन्नेत्रा तिथी जूतः । प्रभूतसुकृतोद्यतः । चरन् गोचरचर्यार्थ ढंढणः श्रमणोत्तमः ॥ ३७ ॥ नीचैर्दृष्टिं सिद्धिसौधवमुष्टिमष्टकम् । तं ववन्दे !! महाजक्तयाऽवतीर्यानेकपाद्धरिः ॥ ३० ॥ तमप्राक्षीद्वन्द्यमानममानबहुमानतः । श्रेष्ठी कश्चित्ततश्चित्ते चिन्तयामासिवानि - Jain Education International 321 For Private & Personal Use Only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy