________________
Asa
उपदेश
सप्ततित्र
॥४॥
स्वानं निर्माय चास्वाद्य विशदाम्भोऽजवत्सुखी। चित्ते च निश्चिकायेति योग्यसौ जूखगत्पदः॥१॥ प्रविष्टः सरसो मध्ये दृष्टः स्पष्टमसौ मया । ममायं समयः स्तैन्यकर्म कर्तुमथ द्रुतम् ॥ १३॥ श्रस्याकाशगतेर्हेतुनिश्चितं पादुकायी। नान्यन्निदानमस्यास्तीति निश्चित्य स्वचेतसि ॥१४॥ अपहृत्य दणादेतामुड्डीनो गगनाध्वना । पक्षिवद्यातवान् वेगान्निश्चलाः स्युन तस्कराः॥१५॥ पादुकारूढ एवातिवाह्य क्वापि दिनं समम् । निश्यागानिजकं धाम जनक चेत्यतर्जयत् ॥ १६॥ रे पुरात्मस्त्वया राशो मत्स्वरूपं न्यवेदि किम् । त्वामहं मारयिष्यामीत्युक्त्वा निष्कृपधीरथीः॥१७॥ जघान पितरं शीर्षे विपन्नमवमुच्य तम् । अहार्षीदिन्यवेश्मन्यो नानाधनसमुच्चयम् ॥ १०॥ यामत्रयं निशीथिन्याः स्थित्वाऽसौ नगरान्तरे। तुरीयप्रहरे याति पुनस्तत्र सरोवरे ॥१॥ दिवाऽरएयान्तरास्थाय रात्रौ यात्वा पुनः पुरम् । मुषित्वाऽन्येति तत्रैव विगोप्य नगराङ्गनाः॥२०॥ कियानपि ययौ कालः कुर्वतोऽस्यैवमन्वहम् । बिन्युर्निशागमाधोकाः शोकार्ता अन्तकादिव ॥२१॥ राज्ञा तवृत्तमाकर्य पुरारक्षः प्रजहिपतः । रे तूर्णमानय स्तेनमेनमादेशमाचर ॥२२॥ बहुशः शोधयित्वाऽसावाचख्यौ क्षितिपं प्रति । स्वामिन्न स धराचारी वियजामीव खक्ष्यते ॥१३॥ असाध्यस्यै (स्ये)व मुफ्धेः प्रतीकारोऽस्य पुष्करः। ततः परोपकारोत्कहृदयः सदयो नृपः॥४॥ स्वयं प्रैक्षिष्ट ते ऽष्टमस्पात्मीयपरिदः। ग्रामारामसुरागारवापीकूपास्पदादिषु ॥२५॥
॥
४
॥
Jain Education International
For Private & Personal use only
Www.jainelibrary.org