________________
***
RESUSUAESAKASEX
परं नैवाप पादस्य तस्य वार्तामपि प्रनुः । अजव्य इव मोक्षाविमनपायासवानपि ॥ १६ ॥ ततो राजा जगामाशु पुरोद्यानं सुदूरगम् । बन्धुरं गन्धमाघ्राय चम्पकादिसुमोनवम् ॥२७॥ गन्छन् ददर्श वेश्मासौ चरिककायाः पुरःस्थितम् । तन्मूर्तिमय॑मानां च कुसुमैश्चन्दनैर्घनैः ॥२०॥ अथार्चकमुपायातं पप्रच स्वचधीनृपः। विस्मयापन्नहत्तस्य वस्त्रं वीक्ष्य विशेषतः॥शए॥ कोऽयं पूजाविशेषोऽद्य देवार्चक निवेदय । केनार्पितानि वासांसि महांसीव सुधाधुतेः॥३०॥ ततोऽवादीदयं स्वामिन्नहमायामि नित्यशः। अर्चितुं देवतामेतामभिप्रेतार्थदायिनीम् ॥३१॥ प्रतिप्रातः पुरः सुर्याः स्वर्णरत्नान्यहं बने । तत्र त्रैकालिकी पूजां कुर्वे प्रत्यहमादरात् ॥ ३ ॥ राशाज्ञायि ततोऽवश्यमर्चार्थ कोऽपि तस्करः । समेत्य रत्नस्वर्णाद्यं देव्यग्रे ननु मुश्चति ॥ ३३ ॥ नान्यथा संभवत्येवं विज्ञायेति महीशिता । स्वावासमासदत्तूर्ण दिनकृत्यान्यसाधयत् ॥ ३४॥ रजन्यामागमच्चएमीगृहं दएमी नटान्वितः। दूरं दूरतरं शूरान् संस्थाप्य स्वयमुद्यतः ॥ ३५॥
चैत्यान्तस्तस्थिवान् स्तम्नान्तरे स्वां गोपयस्तनुम् । अत्रान्तरे समायातः पारिपन्थिककेसरी ॥३६॥ पाकायुगमुन्मुच्य बहिरन्तर्विवेश सः। प्रधानरत्नैर्देव्यर्चामाचरच्चतुरोचिताम् ॥ ३७॥ स्वामिनि त्वत्प्रसादेन निर्विघ्नं चौर्यमस्तु मे । इत्युदीर्य बहिर्यावद्ययौ तावन्नपोऽवदत् ॥३०॥ रुपधारः कथं याता रे जीवस्तस्करावम । तर्जितोऽपीत्यसौ वेगानिर्जगाम बहिर्नुवि ॥ ३५॥
9
******
Jain Education International
For Private & Personal use only
www.jainelibrary.org