SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ उपदेश-18 ॥५॥ नृपानिमुखमुत्तालः पाकाष्यमात्मनः । निक्षिप्तवान् कणादेष विज्ञाय समयोचितम् ॥४०॥ तद्यथा नृपे जाते जीवन सोऽहं श्याम्यहो । निःससारेति जपन् स चएिमकालयमध्यतः॥४१॥ स्वस्थीनूतेऽथ जूना याति यात्येष पातकी । तूर्ण बनन्तु धावन्तमहो धावत धावत ॥४॥ पूत्कुर्वन्त इति दमातृनटाः शस्त्रबलोनटाः। अधावन् केटकेऽमुष्य मार्जारस्येव कुर्कुराः॥४३॥ पायुकां (के) परिधायाथ क्षितिजुग्गगनाध्वना। निगृहीतुमनाश्चौरमन्वगनविहङ्गवत् ॥४॥ खब्धोऽप्यहो गतः स्तेनस्तदेषा महती त्रपा । साम्प्रतं निगृहीष्यामीत्यन्तर्विहितनिर्णयः॥४५॥ इतस्ततश्चरश्चौरः पदानां गोपनाकृते । पक्षीव खूनपक्षः सन् मनसीति व्यचिन्तयत् ॥४६॥ यदासीत्पाकापन्कमचैतमितं मया । मुधा क्रुदन्धनेत्रेण क नश्याम्यधुना इहा ॥४७॥ राजा व्योमाध्वनाऽऽयाति तन्नटाश्च रणोन्नटाः । पापद्रुः फलितो मेऽद्य यः सिक्तश्चौरिकाम्बुना ॥४॥ उपस्थितं मे मरणं शरणं नास्ति सम्प्रति । मनानाराधितो धर्मः पिता व्यापादितस्तथा ॥४॥ श्तश्च न्रमता तेन प्रामारामे मुनीश्वरः । दृष्टः शुश्राव तघाक्यं श्रवणामृतसोदरम् ॥ ५० ॥ श्रात्मध्यानं च समता तथा निर्ममता मता । सद्यः पातकहीं स्याही पिकेव तमःस्थितेः॥५१॥ अहन्मतोपास्तिमतिः श्रुतिः श्रौती श्रुतिषये। श्रवद्योछेदिनी सद्यो वृक्षस्येव कुगरिका ॥५॥ सिधेः सुखमसाध्यं यद्याश्च स्वःपदवी श्रियः । यच्च मानुष्यकं सौख्यं तत्साम्येनैव साध्यते ॥ ५३॥ 10 Jain Education in For private & Personal use only ww.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy