________________
श्रुत्वैतत्सुष्टु तुष्टात्मा जेजे वैराग्यवासनाम् । स्थिरीकृत्य निजस्वान्तं सत्त्वेषु समतामधात् ॥ ४॥ रे चेतश्चापलं मुञ्च सौहार्द जज जन्तुषु । परस्त्रीधनधान्येषु मा वह स्पृहयालुताम् ॥ ॥ सर्वेषु जवनावेषु निर्ममत्वमुरीकुरु । एवं प्रध्यायतस्तस्य शुक्लध्यानकचेतसः ॥५६॥ शेषरात्रिर्व्यतीयाय समजूनास्करोदयः । उत्पेदे केवलज्ञानमज्ञानतिमिरात्यये ॥ ५॥ मुष्कर्मधिरदश्रेण्या व्यपरोपणकर्मणि । केसरी केसरीवानूतु प्रजूतोद्भूतसाहसः॥५०॥ यह कतकहोदादता मलिनाम्जसः । तथैव सद्ध्यानवशादात्मा कालुण्यमुन्नति ॥ एए। सर्वत्रान्वेषयन्नत्रान्तरे क्षितिप बागमत् । दिश्येकस्यां जटाश्चापि रे रे निघ्नन्तु तस्करम् ॥६॥ इत्युच्चैः पूत्कृतिपराः प्रत्यक्षा यमकिङ्कराः। आजग्मुरथ तस्यर्षेः केवलोत्पत्तिवेदिनः॥१॥ वितीयस्यां दिश्यमराः खेचराः किन्नरास्तथा । चिकीर्षवस्तन्महिमामम्बरे स्वविमानगाः॥६॥ यावत्तत्पार्श्वमासीनाः प्रमोदजरनिराः। ततश्च केसरी साधुदन्तद्युत्या दिशः समाः॥६३ ॥ द्योतयन् देशनां चक्रे स्वर्णाजस्थो मराखवत् । चञ्चच्चरएवित्राजी जीवराजीवसन्मनाः॥ ६॥ उपदेशावसानेऽय पृष्टो राज्ञा स केवली। जगवन् कुत्र ते चौर्यवृत्तिः साधुस्थितिःकच॥६५॥ क चायं केवलोद्बोधः सर्वसत्त्वसुखकरः। व्याजहार ततः साधु राजन्नार्यशिरोमणे ॥६६॥ ताहमुष्कर्मकोऽहं यकृतः केवल श्रिया । तदेतत्साधुगीर्खधसाम्यावस्थाफखोर्जितम् ॥६॥
11
Jain Education International
For Private & Personal use only
www.jainelibrary.org