SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ उपदेश 4% 8 महांहोराश्यरण्यानी विषयोद्यत्तृणाङ्करा । दह्यते दहनेनेव क्षणात्सामायिकेन वै ॥ ६॥ दसतिका. सम्यक् सामायिकासेवा देवादिसुखदायिनी । सुधियां पुर्धियां चापि पापव्यापव्यपोहिनी ॥ ६ए॥ श्रुत्वेति हृष्टहाजा वैरं निर्मूट्य मूखतः। प्रणम्य शिरसा साधुमाससाद निजं गृहम् ॥१०॥ चिरकालं विहृत्योवींमएमखं जव्यमएमलम् । प्रबोध्य सिद्धिसौधाग्रवासी जज्ञे स केसरी ॥१॥ सार्वज्ञशासनोपासनोदारफलमीदृशम् । धन्या विज्ञाय तत्सेवाहेवाकित्वं विधीयताम् ॥ १॥ ॥इति श्रीसर्वज्ञमतसेवायां प्रथमपदोदाहरणम् ॥ अथ दितीयगाथायाः “पाखिङ सीलं पुण सबकावं” इति दितीयपदमपैतात्यन्तामखशीलगुणावि वकं सोदाहरणमुन्नाव्यते-पालयेचीलं परयोषितातिनिवृत्त्यात्मकं । योषितस्तु परपुरुषनिषेधात्मकं । पुनर्वारं वारं सर्वकालं निरन्तरमिति पदादरगमनिका । पूर्व तावत्सर्वज्ञमतोपासनोपदेशः सूचितस्तदनु पुनः शीलं पाखनीयमित्यनिहितं । युक्तं हि जात्यजातरूपमुनिकोपरि रत्नयोजनं श्रीजैनमताराधनं तावत्सर्वधर्मेन्यः श्रेष्ठतमं । तदाराधकः श्रावकः पुण्य प्रजावकश्चेडीलसंपन्नः स्यात्तदातीव प्रशंसास्पदतामास्कन्दतीति तात्पर्यार्थः॥ दुर्खजमिह मानुष्यं तत्रापि हि निर्मलं कुलं श्रेयः। तत्रापि रूपसंपत्तस्यामपि जिनमतावाप्तिः॥१॥ तत्रापि शीलमुज्वलमुदितं मनुजेषु चापि नारीषु । तत्पालने प्रयत्नः,कार्यश्चातुर्यवर्यनरैः॥३॥ शीखेन विना न जनाः शोलावि वनाजनं नुवने। वेगविहीनास्तुरगास्तुङ्गा अपि रङ्गदा न स्युः॥३॥ 12 ASSES Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy