________________
रविमएमलेन गगनं वनं यथा भ्वाध्यते फलनरेण । यत्सलिलेन सरस्तथाङ्गिनां जन्म शीलेन ॥४॥ शीलालङ्कतिधारी स्फारीजवज्वलोरुतरसुयशाः । पञ्चजने स्यान्मान्यो धन्यो नान्योऽवनौ तस्मात् ॥ ५॥ स्त्रीजाती प्राधान्यं विशेषतः शीखजूषाणस्यैव । सुमहत्यपि वनवीथी न निष्फला श्लाघ्यतामेति ॥६॥ अत्रार्थे रोहिण्या अघोहिण्याः कुटुम्बवर्गस्य । संशृणुत नविकलोका अस्तोकानन्दतश्चरितम् ॥ ७॥ अस्त्यत्र जरतमध्ये स्वधैव स्वर्गतुल्यमनिरामम् । पाटलिपुत्राख्यपुरं पुरं न तादृक् पुरो यस्य ॥ ॥ यत्र धनी वसति घनीजवन् जनो वर्षणेन दानस्य । श्यामीकुरुते न मुखं स मनागप्येतदाश्चर्यम् ॥ ए॥ यत्रोत्तुङ्गाश्चङ्गाः श्रीअर्हच्चैत्यराजयो रेजुः । उत्तममनोरथा श्व दूरोनितपापकालुष्याः॥१०॥ मित्रोद्योतविधातरि स्नेहेन विनाऽप्यहो लसद्रूपे । यस्य प्रतापदीपे पतङ्गवत् पतति रिपुवर्गः ॥११॥ सऊनजनितानन्दो नन्दो नामास्ति तत्र नूमिपतिः । रतिपतिरिव मूर्तिधरो यः सृष्टः शंनुना प्रसन्नेन ॥१२॥ श्रेष्ठी तत्र धनावहनामा कामानिरामरूपश्रीः। अश्रीजगाम दूरं यत्सदनाबरीव रवेः॥ १३ ॥ सश्रीकः कमलापतिरिव शिववत्सकृषोससत्तेजाः । न जनार्दनः कदाचिन्नोग्रश्चित्रं महत्तदहो ॥ १४॥ जायाऽजनि निर्माया सुन्दरकाया शुने कृतोपाया। शीलगुणैः सबाया रोहिण्यनिधा सुधाप्राया ॥१५॥ पररमणरमणविषये न मनसि यस्याः कदाचिदनिलाषः। किमहो मरालिकायाः कलुषाम्नःसेवनौत्सुक्यम् ॥ १६॥ श्रेष्ठी श्रेष्ठगुपौघस्तामनुपमगुणवती सती पृष्ट्वा । विनवार्जनस्य हेतोनगरान्निरगादसौ वेगात् ॥१७॥
CG0%A4%82%%%%x
13
Jain Education Inte
For Private & Personal use only
Vivw.jainelibrary.org