SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ उपदेश॥ ७ ॥ Jain Education International संपद्यते न विपुला देशान्तरमन्तरेण किस कमला । इति निश्चित्य स चित्ते वित्ते विहितोद्यमः समभूत् ॥ १० ॥ तत्प्रनृति निकृतिरहिताऽवहिता स्वहितार्थसाधने साध्वी । विचचार चारुवृत्त्या सत्याचारेण चार्वङ्गी ॥ १५ ॥ नोनटवेषं कुरुतेऽलङ्कारं स्फारमपि न परिधत्ते । जक्ष्यति न ताम्बूलं न मजनं नाञ्जनं च दृशोः ॥ २० ॥ नदि संस्कुरुते वेणी नयना न सानुरागतया । पुरुषेण सहालापं कुरुते सुरतेलया रहिता ॥ २१ ॥ याच कुशला महिलाः सकलास्ताः परिहरत्यसौ दूरे । शुचिरुचिशीलालङ्कृतिवती सती तिष्ठति सुखेन ॥ २२ ॥ जनयन् सरसीशोषं पोषं सवितुः प्रतापपूरस्य । संवर्द्धयंश्च दिवसान् रजनीयामान् बघूकुर्वन् ॥ २३ ॥ देहेषु देहनाजां सृजन्नजनं प्रभूतपरितापम् । पिशुन इवोद्वेगकरः प्रससार ग्रीष्मसमयोऽथ ॥ २४ ॥ रन्तुमना उद्याने तदाऽन्यदा मेदिनीपतिर्नन्दः । स्वठोज्वलवेषधरः शशधरवत्प्रीतिदः पुंसाम् ॥ २५ ॥ मुक्ताकलाप निर्मलकलाबखी मञ्जुल श्रियं कलयन् । पौरचकोर श्रेणी नयनानन्दोदयं तन्वन् ॥ २६ ॥ दीप्तसुधादीधितिवत्सौम्यगुणाधिक्यबन्धुरतरश्रीः । शुत्रा हर्म्यनगराम्बरान्तरान्निर्जगाम बहिः ॥ २७ ॥ पश्यन् विस्मेरदृशा कृशानुवद्दी तिनृत् पुरः कुतुकम् । प्रस्वेद मिश्रगात्रां वातायनमाश्रितां तन्वीम् ॥ २८ ॥ मूर्त्तिमतीमिव देवीमुर्वीतटमागतां शुनैः पुंसाम् । तरुणगण चित्तहरिणीं ददृशेऽसौ रोहिणीं तरुणीम् ॥ २९ ॥ युवजनचेतः पृषतप्रहारजम्लीमनङ्गसुमवलीम् । दृष्ट्वा दृष्ट्या तामतिहृष्टात्मा समजनिष्ट नृपः ॥ ३० ॥ १ निकृतिर्माया. २ युवजनचेतः एव पृषतः मृगः युवजनचेतः पृषतस्तस्य प्रहारे मल्लीब. 19 For Private & Personal Use Only सप्ततिका. ॥ ७ ॥ jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy