________________
SA%
A
5
%
%*
एषा योषा कथमपि यदि मघशमेति रतिरिवोदारा । स्फारा जवति तदानीमनिन्दिता जोगसामग्री ॥३१॥ किमुपवनैः किमु जवनैः सयौवनैः किं धनैस्तथा स्वजनैः। यदि न मिलति खखिताङ्गी नयनक्तियीजितकुरङ्गी ॥३॥ इति चिन्तयन् स्वचित्ते मत्तेज श्वातिधुर्मदाक्रान्तः । शीतखवनगहनेष्वपि विगुणं सन्तापमाप नृपः ॥३३॥ वेश्माजगाम कामादितस्ततः सत्वरं स पापमनान गृहे न बहिर्वाऽपि हि सुखायते रागवशगानाम् ॥ ३४॥ पापप्रसूतिकामथ समाह्वयतिकामकार्यपराम् । नरकाध्वदतिकामिव स महीमघवा जवानिमुखः ॥३५॥ शृणु सुश्रोणि मक्तं वचनं न च निन्दनाद्विजेतव्यम् । न हि रोहिणी विना मे मनोरतिः स्फीतिमुपयाति ॥ ३६॥॥ विन्ध्याचलवनवीथीमिव हस्ती मालतीमिव चमरः । चक्षुर्विकखो दृष्टिं जलधरवृष्टिं शिखंमीव ॥ ३७॥ विघानिव सघिद्यामनवद्यामात्मनः स्थितिं साधुः । तत्स्मरति रतिप्रतिरूपां तामन्तरात्मा मे ॥३०॥ तप्तं मदीयमङ्गं तबिरहग्रीष्मनीष्मतापेन । कुरु कैतवपाटववति तत्संयोगामृतासिक्तम् ॥ ३॥ आर्यमनार्य वेदं यशःपदं वाऽयशःप्रदं विश्वे । मैवं मनसि विचार्य कार्य कार्य न विस्मार्यम् ॥ ४० ॥ इति वक्तरि जूलरीरि हृदि हृष्टाऽऽचष्ट साऽतिपापिष्ठा । न हि किश्चिदसाध्यं मे कियदेतत्कृत्यम:पतरम् ॥४१॥ रम्ला दम्लारम्नादपि मे तव जायते सुलम्ना जोः। किं पुनरेषा नारी तृणायते मत्पुरस्तूर्णम् ॥४॥ मन्त्रैरपि यन्त्रैरपि तन्त्ररथ कार्मणैर्महाप्रगुणैः । स्ववशीकृत्य त्वरित दासीमिव ते करिष्येऽहम् ॥४३॥ नरमपि दृषत्कगेरं स्ववचनरचनाम्बुना विजिद्याहम् । कुवै विधा मुधा तद्बसमबखायाः कियन्मात्रम् ॥४॥
15
%A4%AAAACARAMCE
*
Jain Education International
For Private & Personal use only
www.jainelibrary.org