________________
नपदेश
सप्ततिका.
इत्याख्यायादायालङ्कारस्फारहारवस्तूनि । रोहिण्यागारमसावुपेत्य सविकारमिदमूचे ॥४५॥ रूपं तेऽप्रतिरूपं लावण्यमगण्यमङ्गमतिचङ्गम् । रम्नागारम्नापहारि सौन्दर्यमनिवार्यम् ॥ ६॥ दयिते गतेऽन्यदेशं क्लेशं विरहोनवं कथं सहसे । सनोगयोगशून्यं नृजन्म वन्ध्याङ्गजप्रायम् ॥ ४ ॥ लोजानिनूतचित्तो वित्तोपार्जनकृते वणिग्लोकः । बम्नम्यते पृथिव्यां न तद्गृहिण्यः सुखिन्यः स्युः ॥ ४॥ वर्णिन्यः खलु वाः पुण्यातिशयादवाप्ततारुण्याः। अनिलषितरमणरमणाद्याः सुखमिह नुञ्जते स्वैरम् ॥ ४॥ जवतीमतिरूपवतीमिति नूमिपतिः सुदति नन्दः । सर्वा अवरोधवधूरवधूय समृघवावण्याः॥५०॥ किमिदं विफलीकुरुषे सखे सखेदेन जीवितव्येन । निजरूपयौवनश्रियमपास्य कान्तं मनःकान्तम् ॥ ५१ ॥ धन्याऽसि त्वं तरुणीवर्गे स्वर्गेऽपि यादृशी नान्या । यद्रुपगुणावर्जितचेता नेता जुवः समनूत् ॥ ५॥ रूपं यस्य न तादृग् न दोर्बलं वैजवं न चाप्यतुलम् । न हि लोगयोगसंपन्न महत्त्वं किमपि न च सत्त्वम् ॥ ५३ ॥ कृपणेन तेन किमहो वणिजा गुणजातमुक्तधर्मतिना। दूर स्थितेन तेन हि कः प्रतिबन्धस्तवेदानीम् ॥ ५४॥ इत्यादिकिंवदन्तीमिह निगदन्ती ह्यतीव निहींका । निर्जीकाऽसङ्काराचं वस्तु समार्पयत्तस्यै ॥ ५५॥ न हि कश्चिदपि विपश्चित्कयं मुक्त्वाम्रफलमुदारमलम् । कटुनिम्बफलास्वादनलाखसतामत्र खलु जजते ॥ ५६॥ त्वत्सौलाग्यमनमुरमासीदाविर्बभूव तत्सुलगे । कुसुमशरः खलु तुष्टः पुष्टः प्राक्पुण्यसंचारः॥७॥
१ सह खैः (विशिष्टेन्द्रियैः )। वर्तत इति सखा तत्संबुद्धौ हे सखे.
Jain Education in
For Private & Personal use only
Plaw.jainelibrary.org