________________
यत्त्वां मुक्कालतिकामिव कर्तु कण्ठकन्दखे नृपतिः। निर्मखतरोज्वखगुणामनिवाञ्चति यति सुवस्तु ॥ २०॥ निजहस्ते कुरु तूर्ण प्रसद्य सद्यः प्रशस्तवस्तूनि । यानीह न हि सुखम्नान्यसीमसुकृतैर्विना नुवने ॥ एए॥ इति तत्समुदितवाचं वाचंयमिनीव सगुरोः श्रुत्वा । तत्त्वावबोधचतुरा व्यचिन्तयच्चेतसि स्पष्टम् ॥६॥ मुग्धायन्ते विबुधा रङ्कायन्ते च तेऽपि राजानः। शिष्टा मुष्टायन्ते हहा महामोहर्सखितम् ॥ ६१॥ स्वाधीनः क्षितिज" कर्ता न्यायानयाध्वनोरपि हि। पातकिनी पुनरेषा कुशीखतादत्तसाहाय्या ॥६॥ स्वयमन्यायासका मामपि पातयति पातकाम्लोधौ । धिग्धिग्जीवितमस्याः प्रनूतपापप्रमादिन्याः॥ ६३ ॥ क्षितिपतिरयं तु तावत्तशवतिष्णुरखिलपूर्लोकः । प्रविष्णुर्न हितं प्रति कश्चिन्न हि चक्षति बलमत्र ॥६॥ दर्पोडुरः करी किल कर्णे ध्रियते न केनचित्क्वचिदपि (यपत्)।तपत्कोऽपि न शक्तः कुपथान्नृपति निवर्तयितुम् ॥६५ जलधिर्यदि मर्यादालोपी कोपी प्रनुर्यदा नृत्ये । यदि हिमरश्मिस्तीबस्तत्कः शरणं शरण्यानाम् ॥६६॥ एष पुनः प्रनुरस्याः पुरः स्फुरच्चारुरूपदोवीर्यः । मत्पतिरतिदूरस्थः पुनरहमेकाकिनी सदने ॥६॥ कस्याग्रे पूक्रियते यथा तथा शीलमुज्ज्वलं ध्रियते । प्राणान्तेऽपि न धीराः स्वशीलमालिन्यमुपयान्ति ॥ ६०॥ क्रियते कश्चिऽपायः स्वकीयसंशुशीलरक्षार्थम् । वर्धितमपि हि क्षेत्रं व्यर्थ रक्षापरित्यक्तम् ॥ ६ए॥ रूपश्रिया किमनया ययापि गतयाऽदिगोचरीनावम् । प्रतिपद्यते शरीरीक्षणेन खलु शीखशैथिट्यम् ॥ ७० ॥ योषिक्राति तिप्रशंसनीया जनेऽपि महनीया । यदि सापि न शीलवती तदेकतः काञ्जिकं कथितम् ॥ ११ ॥
17
lain Education Inter
n at
For Private & Personal Use Only
Hamkojainelibrary.org