________________
उपदेश
॥ ए ॥
Jain Education International
इति निश्चित्य निजात्मनि तयान्यकान्तप्रसङ्गजीरुतया । ईषद्विहस्य मधुरैर्व्याहारैर्व्याहता दूती ॥ ७२ ॥ यदि मामिति नूपतिरथ यति चारुचारुवस्तूनि । तत् किमिद कथनमास्ते वैद्यादिष्टं तथाऽभीष्टम् ॥ ७३ ॥ तदधीनरूपयौवन लावण्याहं सखेऽस्मि सर्वाहम् । परमेकमस्ति गुप्तं तत्संशृणु सावधानतया ॥ ७४ ॥ लोके लाकारिणि मर्यादासगुणापहारिणि च । कर्मणि विधीयमानेऽमुष्मिन् विश्वोपहासः स्यात् ॥ ७५ ॥ बिषान्वेषी द्वेषी प्रायः सर्वोऽपि सस्ववर्गोऽयम् । तस्माद्दोषासमये प्रसरति पूरे तमिस्रस्य ॥ ७६ ॥ स्तोकपरीवारनृता जूमिनृता मगृहे समेतव्यम् । येन फलेग्रहिरेतन्मनोरथः सपदि जायेत ॥ 99 ॥ इत्यादिमधुरवाण्या प्राण्यानन्दप्रदानकोविदया । कृत्वा प्रीतां दूतीं जगृहे तद्भूपतिप्रहितम् ॥ १८ ॥ गत्वा प्रसन्नवदना सदनात्तस्याः ससंभ्रमा सापि । चक्रे शक्रेण समं सानन्दं नन्दनूपालम् ॥ ७९ ॥ 'तपदनामृतचंषकाघोहिण्युक्तानि तानि वचनानि । श्रमृतानीव निपीयोललास हृदये मही मघवा ॥ ८० ॥ मुझे न चापि शेते कुरुते न हि रसिकगोष्ठिमिष्टेन । तुष्टेन चेतसा तामेवैकां संस्मरन्नास्ते ॥ ८१ ॥ तमणलालसात्मा वासरमपि वर्षसन्निनं मनुते । तनुते रवितापादप्यधिकं तापं हि विरहोऽस्याः ॥ ८२ ॥ पुरिततमः श्यामायां श्यामायामथ निकामकामायाम् । श्यामायामनुरागी जोगी दुर्वृत्तजातस्य ॥ ८३ ॥ शृङ्गाररसनिमग्नः शृङ्गारमुदारमात्मनः कृत्वा । विरलीकृत निजपरिधिर्वसुधाधीशः कृपाणकरः ॥ ८४ ॥ १ सर्वदिनस् . २ चषकं पात्रस्.
18
For Private & Personal Use Only
सप्ततिका.
॥ ९ ॥
www.jainelibrary.org