________________
SMSAXXXMARA
घेव्यादिष्टानाष्टाध्वना मनाक् परजवादनीरुमनाः । सह सचिवेन जगाम प्रमना जवन स रोहिण्याः ॥५॥ यद्योगिहृदयवत्किस विलसद्बोधप्रदीपपरिकलितम् । श्रीललितं सागरवदृष्ट्वा दृष्ट्या मुदं दधे ॥६॥ रुचिरोरुचित्रशालं लसत्प्रवालं प्रशस्तवनमाखम् । विवसत्सारसइंस यनिरिकुखवपिनाति सुविशालम् ॥ ७॥ तत्कालोस्थितदासीवगैरन्युक्षणं विनोः प्रददे । विष्टरमुपविष्टोऽसौ रविरिव पूर्वाचलं सहसा ॥॥ तत्रस्थः शतमन्युर्यथा तथा रूपयौवनं स्वीयम् । धन्यं मन्वानोऽसौ श्रिया दिदीपेऽधिकत्वेन ॥ नए॥ रूपेण जिताप्सरसं खोचनयुगखेन रोहिणीरमणीम् । पश्यन् यो जूयोऽप्यमृतास्वादाधिक मेने ॥ ए.॥ विविधैर्मधुराखापैश्चेतःप्रीतिपदैर्नरेन्त्रस्य । सा रञ्जयितुं लग्ना मनो मनोज्ञाकृतिं दधती ॥ १ ॥ सानहृदयविशालं स्थालमिक्षावासवाग्रतः प्रददौ । मधुरैः फलै रसालैः प्रपूरितं स्फुरफुरुज्योतिः ॥ ए॥ अथ तद्दास्यः प्राज्ञाः स्वामिन्यादेशसाधनानखसाः। श्रानिन्यिरे प्रशस्तानतिसरसान् रसवतीनेदान् ॥ ए३॥ दुघेदनापनोदकहन्मोदकमोदकादिपक्वान्नैः । वरशाखिदाखिनानाव्यञ्जनदैरतिप्रचुरैः ॥ ए॥ नोजितवती सती सा स्वकीयहस्तेन जक्तियुक्तिनरैः। श्राज्यैः प्राज्यरशनैः खाद्यैः स्वाद्यैरतिस्वाद्यैः ॥ एए॥ अथ सा सुशिक्षितानिः सखीनिरत्यन्तदिव्यवस्त्रदखैः । श्वेतैः पीतररुणैः कृष्णैनीलैर्महारम्यैः ॥ ए६ ॥ पिहिताननानि निर्मखशुचिशीतखपानकास्पदानि मुदा।बानाय्य पुरो नृपतेरढोकयदृष्टिमोहकृते ॥ ए॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org