________________
नीरेण विणा तव्हा अन्नेष विणा छुहा न जाइ जल । एगतियमिह जाणह नेव सुहं जिणमएण विणा ॥ ११ ॥ तम्हा जिषधम्मामयसेवा सबायरेण कायबा । जम्हाणेगे नविश्रा अयरामरजावमावना ॥१३॥
श्रसाधुः साधुतां जेजे जिनधर्मप्रजावतः । यथाहि केसरी चौरः केसरीवौजसाऽजनि ॥१॥ सकामनरनारीकं पुरं कामपुरास्यया । श्रास्ते तत्रावनीनेता विजयी विजयायः॥२॥ सिंहदत्तोऽवसत्तत्र श्रेष्ठी श्रेष्ठगुणैकनूः । तदङ्गजः केसरीति जझे शिक्षितदौ (चौ) रिकः ॥३॥ तेनान्यदोर्वी विज्ञप्तो महाराज मदङ्गनूः । श्रनार्यश्चौर्यकृकातःपातकोदयसंजवात् ॥४॥ निर्दषणोऽस्म्यहं नेतरस्मिन् स्तेयं प्रकुर्वति । इत्युक्त्वा विनिवृत्तोऽसौ राज्ञाऽथ स मखिम्लुचः॥५॥ देशानिष्कासयामास (से) सोऽगाद्देशान्तरं द्रुतम् । विशश्राम सरस्येकस्मिन् शीतसजसोर्मिले ॥६॥ अचिन्तयत्तरुलायाऽऽसीनोऽसौ दौर्मनस्यत्नाक। अद्य यावन्मयाऽपायि विना चौर्य पयोऽपि न ॥७॥ घि मामद्याम्बु तत्पेयमित्यालोच्य चिरं हृदि । अञ्जखिन्यां पपिरि शीतलं जिनवाक्यवत् ॥७॥ तत्र स्नात्वा च नुक्त्वा च वानेयं फलसंचयम् । वृक्षारूढश्चिन्तितवान् दस्युरात्मनि निर्जरम् ॥ए॥ कथं यास्यति हा मेऽद्य दिनं चौर्यविनाकृतम् । किञ्चित्कस्यापि चेषस्तु मिखेत्तच्चोरिका क्रिये ॥१०॥ स्तश्च कोऽपि विद्यावानुत्तताराम्बरानरः। पाकाघयमुन्मुच्य प्रविवेशाम्चसोऽन्तरे ॥११॥
7
Jain Education International
For Private & Personal use only
www.jainelibrary.org