________________
State T
शरीरे, गत्वा वदन्ति स्म गुरोस्तु तीरे । आर्यस्तदाऽऽहेति वचोऽतिहारि, स स्थूलनको न पुनर्मूगारिः॥ १६॥ श्रा*गत्य तानिः प्रणतोऽनसूयः, श्रीस्थूल जत्राख्यमुनिः स नूयः । तास्तेन पृष्टाः कुशलप्रवृत्तिं, यदाऽऽह तस्मै सिरियाङ्ग
जित्तिम् ॥ १७०॥ यथैष दीक्षाग्रहणादनन्तरं, बलेन पर्वाङ्यपवस्तमुत्तरम् । प्रकारितः सोऽपि ततस्त्रिविष्टपं, प्राप्तश्च मृत्वाऽसिरिवोन्मदहिपम् ॥ १७१॥अथर्षिहत्यानयजीतचित्ता, तपःप्रजावादहमप्रमत्ता । नीता विदेहे जिनशासना. धिष्ठात्र्योपसीमन्धरमर्दिताधिः ॥ १७॥ आनीतवत्यध्ययनघयं त्वई, सनावनामुक्त्यनिधं महामहम् । उक्त्वेति तास्तत्र गता निजास्पदं, पितीयवास्तेऽथ मुनिः ससंमदम् ॥ १७३ ॥ गुर्वन्तिकेऽगान्नवसूत्रशिक्षामहासमुद्देशकृतेऽथ तैक्षा। मुखेऽप्ययोग्यस्त्वमितीव वक्ति, प्रोद्देशमस्मै न गुरुर्व्यनक्ति ॥ १४ ॥ तदा प्रमादं स्मरति स्म स स्वकृतं यशोव्याप्तसमस्तविश्वः । नाहं करिष्ये पुनरित्यवादीनवेत्त्वदन्योऽपि यतः प्रमादी ॥ १७५॥ तस्मान्न वच्मीति गुरुः प्रपेदे, कष्टेन स्रष्टे सति चित्तजेदे । अग्रेतनं पूर्वचतुष्कमस्य प्रादाशुरुः सूत्रत एव वश्यः ॥ १७६ ॥ तस्मै पुनर्नो दशमस्य वस्तुघयं सदथै कथितं ततस्तु । तावत्प्रवृत्तं नुवि यावदार्यवजानिधोऽनून्महिमाजिरायः॥ १७७॥ श्रीस्थूखनघस्य मुनेः समासाच्चरित्रमेतत्स्वमतिप्रजासात् । कृतं स्वबुद्ध्या शिवसुन्दरेण, प्राविंशोध्यं प्रगुणादरेण ॥ १७॥ सिरिथूखनहपहुणो पमायचरियाई तिन्नि तस्सावि । सीहविचषणगुणणं कहणं दबस्स सयणाणं ॥ १७ए ।
इति काव्यतुर्यपदस्थप्रमादाचरणोपरि श्रीस्थूखजपचरित्रम् ॥ १ उपवासम्, २ घसे. । विश्वकर्मा.
443
IKKSAT
Jain Education International
For Private & Personal use only
www.jainelibrary.org