________________
उपदेश
%%%
सप्ततिका.
॥१२॥
अथ वयचिकेऽपि धर्मावसरो पुर्खन एव तपरि काव्यमुच्यते
बालत्तणं खिडपरो गमेश, तारुपए जोगसुखे रमेई ।
रत्तणे कायवखं वमेई, मूढो मुहा कालमश्कमे ॥ ६॥ व्याख्या-बालत्वं क्रीमापरः प्राणी गमयति मुधा हारयति "बालः प्रायो रमणासक्तः' इत्युक्तः। श्रथ तारुण्ये पावे जोगसुखेषु रमते । तदनु स्थविरत्वे वार्धके वपुर्बलं वमति एवं मुग्धात्मा मुधा नैरर्थक्येनैव काखं समयमति-| कामतीति काव्यार्थः॥
श्रथ शैशवादश्रेयस्करणं श्रेयस्करमित्युनावयन्ननिमं काव्यमाहबहुत्तणा वि ने जेण पुन्नं, समझियं सवगुणोहपुन्नं ।
थेरत्तणे तस्स य नावयासो, धम्मस्त जजिरापयासो ॥ ६॥ व्याख्या-शैशवादप्यारज्य येन प्राणिना पुण्यं न समर्जितं नात्मसात्कृतं पुण्यं सत्कर्मपुशखा इति दानशीखाद्य, किं नूतं तत् । सर्वगुणौधैः पूर्ण तस्य स्थविरत्वे नावकाशो धर्मस्य शक्तिवैकल्येन शीतवातातपाद्यतनुतनुक्केशाधिसइनासामर्थ्यप्राप्तेरिति नावकाशो धर्मस्य, यत्र जरसा जर्जरीनावमासादयेषपुर्मुखानाएमवदिति काव्याश्रः॥
५५५
॥१३
॥
%%E5%A5%
Jain Education in
For Private & Personal use only
www.jainelibrary.org