SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ उपदेश %%% सप्ततिका. ॥१२॥ अथ वयचिकेऽपि धर्मावसरो पुर्खन एव तपरि काव्यमुच्यते बालत्तणं खिडपरो गमेश, तारुपए जोगसुखे रमेई । रत्तणे कायवखं वमेई, मूढो मुहा कालमश्कमे ॥ ६॥ व्याख्या-बालत्वं क्रीमापरः प्राणी गमयति मुधा हारयति "बालः प्रायो रमणासक्तः' इत्युक्तः। श्रथ तारुण्ये पावे जोगसुखेषु रमते । तदनु स्थविरत्वे वार्धके वपुर्बलं वमति एवं मुग्धात्मा मुधा नैरर्थक्येनैव काखं समयमति-| कामतीति काव्यार्थः॥ श्रथ शैशवादश्रेयस्करणं श्रेयस्करमित्युनावयन्ननिमं काव्यमाहबहुत्तणा वि ने जेण पुन्नं, समझियं सवगुणोहपुन्नं । थेरत्तणे तस्स य नावयासो, धम्मस्त जजिरापयासो ॥ ६॥ व्याख्या-शैशवादप्यारज्य येन प्राणिना पुण्यं न समर्जितं नात्मसात्कृतं पुण्यं सत्कर्मपुशखा इति दानशीखाद्य, किं नूतं तत् । सर्वगुणौधैः पूर्ण तस्य स्थविरत्वे नावकाशो धर्मस्य शक्तिवैकल्येन शीतवातातपाद्यतनुतनुक्केशाधिसइनासामर्थ्यप्राप्तेरिति नावकाशो धर्मस्य, यत्र जरसा जर्जरीनावमासादयेषपुर्मुखानाएमवदिति काव्याश्रः॥ ५५५ ॥१३ ॥ %%E5%A5% Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy