________________
उपदेश
सन्तः याचनासप्तकहि दास्ये, यावन्निजं ध्यानमहं तदास्ये ॥ १५७ ॥ जैक्ष्यागमेऽथो दिवसाधकाले, संझानिषेधाव-18||
सरे विकासे । श्रावश्यके चापि कृते त्रिवारं, तघाचनादाय्यहमस्म्युदारम् ॥ १५ ॥ श्रीस्थूखनपादितपोधनानां, तद१॥न्तिक पञ्चशती शुजानाम् । तदन्विता खाति च कालवेवासु वाचनास्त्यक्तघनावहेला ॥१५॥ते चैकशो निस्त्रिरपि
प्रयुक्तं, चित्ते न यावद्दधतेऽहि नक्तम् । तावत्तु सर्वेऽपसृताः किलामी, श्रीस्थूखनः स्थित ऊर्ध्वगामी ॥१६॥ आर्येण चायो तनुतावशिष्ट, ध्याने सति काम्यसि नेति पृष्टे । ऊचे स नो मे कम थाह चार्यः, कालं प्रतीक्षस्व कियन्तमाय ॥ १६१ ॥ याचना दमि तवाविलम्ब, गुरुं च पाठ स निर्विमम्बम् । कियन्मया जो जगवन्नधीतं, स चाणुमरूपमयाह नीतम् ॥ १६ ॥ तवान सूत्राणि बनूवुरष्टाशीतिस्त्वथ स्तोकदिनैः पटिष्ठा । तत्पूर्तिरास्ते तव जोजवित्री,
सुखेन मुष्कर्मलताजयित्री ॥ १६३ ॥ पूर्वाण्यधीतानि दश क्रमेण, वस्तुष्योनान्यमुनाऽश्रमेण । सस्थूखनना गुरवोऽन्यविदाऽऽप्ता, विहारतः पाटलिपुत्रमाताः ॥ १६३ ॥ बाह्ये वने तेऽपि च तस्थिवांसस्तानन्तुमायान्ति घनाः पुमांसः । ता
यामयोऽप्येयरुरत्र यक्षाद्याः स्थूखनषस्य हि सप्त दक्षाः॥ १६५ ॥ पृष्ठन्ति नत्वा गुरुमस्ति कुत्र, श्रीस्थूलनघाख्यमुनिः पवित्रः । तेनोदितं देवकुखे निजात्यः, प्रीतो गुणन्नस्ति सुकीर्तिमाख्यः ॥ १६६ ॥ समुत्थितास्ता गुरुसन्निकृष्टाचातुर्निनंसाविधयेऽतिहृष्टाः । सप्तापि साध्व्यस्तदनुप्रकृष्टाचारप्रचारप्रशमैकनिष्ठाः ॥ १६७ ॥ श्रागनतीर्वन्दनहेतवे ता, विलोक्य सोऽहङ्कतिपूर्णचेताः । पश्चाननाकारधरश्च जातस्त्रस्तास्तमाखोक्य च तास्त्वरातः॥ १६० ॥ उपद्रुतोऽयं इरिणा
१ निद्रावसरे. २ क्रियाविशेषणम्, ३ मगिन्यः.' ५५2
॥११॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org