________________
देशागतबन्धुर्विधद्विजस्य गेहे स्त्रियमूचिवान् बुधः ॥ १४६ ॥ श्रदृशं तत्र तथाऽस्ति तादृशं प्रेक्षस्व जातं वरिवर्ति कीदृशम् । एवं णित्वा विगते मुनीश्वरे, प्राप्तो दिजः पृष्ठति वर्णिनी मरे ॥ १४७ ॥ चात्रा प्रदत्तं किमपीह तेन, प्रजहिपतं वा मम सुब्रतेन । प्रोक्तं तया नौ किमपि प्रदत्तं यथोक्तवाक्यं च तदाऽवदत्तम् ॥ १४८ ॥ निष्कासयामास ततः स तस्मात्स्थानान्निधानं चतुरस्त्वकस्मात् । जुङ्क्ते स्म तत्तत्र स निर्विषादः, कृत्वेत्ययं साधुकृतः प्रसादः ॥ १४९ ॥ श्रथापतद्वादशवर्षचारी, दुष्काल उग्रोऽङ्गिविनाशकारी । निन्नेषु निन्नेष्वथ मएकलेषु, प्रयातवन्तो यतयोऽपि केषु ॥ १५० ॥ तन्निर्गमे पाटलिपुत्रमागतः श्री स्थूलजघोऽपि पुनः स्वजावतः । किं कस्य पार्श्वेऽस्ति तदेति निर्मिता, सङ्घन चिन्ताऽखिलसूत्रसङ्गता ॥ १५१ ॥ उद्देशमात्राध्ययनादिचित्रं, यद्यस्य पार्श्वेऽजवदत्र सूत्रम् । संघट्टयित्वैकत एव तानि, ह्येकादशाङ्गान्यथ मीलितानि ॥ १५२ ॥ " परिकम्मं सुत्ताई पुबगयं चूलियाणुर्जगो य । दिदीवार्ड य पंचदा वि नो थि तत्थ पुणो ॥ १ ॥” तदा व नेपालवसुन्धरास्थः, श्रीजङ्गबाडुर्गुरुरस्ति सास्थः । स दृष्टिवादं धरतीति कृत्वा, मनमा धुतियं प्रहित्वा (त्य)॥ १५३ ॥ कथापितं वाचय दृष्टिवादं, सन्त्यर्थिनो यद्यतयोऽनुपादम् । श्री सङ्घकार्ये कथितेऽमुनाऽपि प्रोक्तं महाप्राणमिदं मयापि ॥ १५४ ॥ पूर्णीकृतध्यानमिदं विना न स्याघाचनादानसमर्थता नः । सङ्घस्य तेनोक्तमश्रागतेन, सङ्घाटकोऽन्यः प्रहितश्च तेन ॥ १५५ ॥ कथापितं चाथ न योऽत्र मन्यते स तु कस्तेन हि एक श्राप्यते । स सङ्घबाह्य वदतीति जवाहौ त्वमेवास्यवदत्समः ॥ १५६ ॥ तदा गुरुः प्राह सुबुद्धिमन्तः, प्रेष्याः सुदक्षा मुनयोऽत्र १ सश्रद्धः २ पूज्यम्.
Gu
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org