________________
उपदेश
सप्ततिका
॥२०॥
64nnnettorner
तेनाथ नीता विखसबिखासा ॥ १३४ ॥ स्वकीयविज्ञानविकाशनाय, प्रोद्दामसौनाम्यसमर्जनाय । खातुं करारोपितचापदएमः, स चामराशेरुपरि प्रचएमः ॥ १३५॥ चिप तावत्कखयाऽनुपुवं, पुनः पुनः स्वं शितिचित्रपुजम् । यावत्कराज्यर्णमयार्धचन्द्रबित्त्या व्यधात्तत्करगां वितन्छः॥१३६॥ तदा पुनः सा वदति स्म तस्य, स्याहुष्करं नेह हिशिक्षितस्य । सिद्धार्थराशिस्थितसूचिकाग्रे, नाव्यं व्यधात्साऽपि तदास्य चाग्रे ॥ १३७ ॥ कृत्वोर्ध्वमंही स्वशिरोऽप्यधस्तात्तदा सकचे गुणवत्स्वशस्ता । कृतान्यसूया हृदि सा वहन्ती, तदेव वृत्तं न्यगदवसन्ती॥ १३ ॥ न पुष्करं चूतफखप्रकतनं, न पुष्करं सूचिशिरोऽअनर्तनम् । तदुष्करं यत्स तपोधनाग्रणीः, दुब्धो न मत्सङ्गमितो महागुणी ॥ १३ए । यो जन्तुबुर्जेयमनोजमनस्फूर्जद्वलोझासनिरासनमः। यत्दोलणे स्युमरुतोऽपि नालं, श्रीस्थूल जत्राय नमस्त्रिकाखम् ॥१०॥ सदा प्रकुर्वन्नतिमिष्टलोज्यं, समस्तसुस्वारसप्रयोज्यम् । दुब्धो न यो मद्धहवर्तमानः, श्रीस्थूलजनाय नमः सदा नः ॥ १४१॥ मत्काक्षविपसूतीक्ष्णकाएमैश्चक्षोज विध्यन्नपि यःप्रेकाएमः।न क्वापि तस्मै मुनिनायकाय, श्रीस्थूखनकाय नमः शुजाय ॥ १४॥ परीषदं स्त्रीकृतमत्रसोऽन्यः, सोढुं हमः कोऽस्ति महामनोज्ञः। श्रीस्थूखजण विना मया यः, सजीकृतो न स्मरसेवनाय ॥ १४३ ॥ मदीयसंसर्गवशादपीपष्टो न योऽनेरिव सत्करीषः । सुवर्णवत्किं त्वजवत्सुकान्तिः
स स्थूलजयो जयतादतान्तिः॥ १४ ॥ सा तत्कयां तत्र जगाद वेश्या, तदअतोऽङ्गीकृतधर्मवेश्या । तवर्णनातो मुमुदे 8 स जेजे, सुश्रावकत्वं च गुणैर्विरेजे ॥ १४५॥ वन्दापनार्थ प्रययावो मुदा, श्रीस्थूलनमो मुनिनायकोऽन्यदा । सुदूर१ चित्रपुंखं बाणं. २ अर्धचंदो बाणः. ३ काक्षाः कटाक्षाः. १ कांडः शरः. ५ प्रशस्वैः.
५५०
॥१०॥
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org