SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ दपाङ्गजस्या, नाङ्गे कृता ये पुरुषाः सशस्याः । गङ्गापयो निर्मखशीलवनयस्तेन्यो नरेन्योऽस्तु नमो महन्द्रयः ॥ १२३॥ तचिक्षितोऽयं स्खखितप्रतिज्ञः, श्यामाननः पुण्यपथान जिज्ञः । पुनः पुनः संसृजति स्मे खेदं स्मृत्वा गरीयो गुरुगीर्वि - जेदम् ॥ १२४ ॥ प्राप्तं करे प्रोज्झ्य मणि रविप्रनं, खातुं व्रजन् काचदलं किलाशुजम् । स्तम्भे स्फिटित्वाऽर्धपथि स्फुटहिरा, हा हास्यमाप्तोऽस्मि विधेर्गतिः परा ॥ १२५ ॥ पूर्व विधायामृतपानलष्टं वचोऽप्रमाणं स्वगुरूपदिष्टम् । पश्चात्करोति स्म शुचं वचस्वी, वेश्योपकोशागृहगस्तपस्वी ॥ १२६ ॥ मत्तेनवत्सोऽयनमाप धुर्यस्तपोधनोऽभूद्विषये पटुर्यः । स्वदुश्चरित्रं हृदि निन्दतीह, प्रशंसया स्यादगुणोऽप्यनीहः ॥ १२७ ॥ खयन्ति ते सगुणकीर्तनेन, श्रिता यके स्युर्गुरुसाहसेन । प्रशंसया चानृतया तदन्ये, न मान्ति केचिषपुषीति मन्ये ॥ १२८ ॥ जगाम सद्यः स्वगुरोः समीपे कुमार्गसेवाप्रथनप्रतीपे । व्रतेन साधुः स कुकर्मसेनाबलं जिगाय प्रविनश्यदेनाः ॥ १२९ ॥ श्रार्यैरनाएयस्य शरीरपी काकरा अहिव्याघ्र गजाः सेनीकात् । नृणां न हि ज्ञानचरित्रजङ्गप्रदाश्च सम्यक्त्वहाः स्युरङ्ग ॥ १३० ॥ श्री स्थूलनको जगवानजी दां ह्याक्रामति स्मासिशिरः सुतीक्ष्णम् । विन्नः परं नो देमुनः शिखायां, दग्धो वसन्नप्यअ न क्षमायाम् ॥ १३१ ॥ तुष्टाऽथ नन्देन कदापि दत्ता, निजस्य कोशा रथिकस्य वित्ता | श्री स्थूलनजस्य तु सा प्रशंसां, चक्रेऽधिकां नो दधती रिरंसाम् ॥ १३२ ॥ सन्त्यत्र लोकेऽतिघना महीनाश्चित्रप्रदाः पञ्चजनाः कुखीनाः । नास्ते न भूतो न च जावुकोऽपि, श्रीस्थूलनसमोऽत्र कोऽपि ॥ १३३ ॥ सदाकृतैतणमंत्रजापा, सा तं तथा नोपचरत्यपापा । स्वमन्दिराशोकवनेऽन्यदा सा, १ मार्गम्, २ समीपात्. ३ अमिशिखायाम् : पञ्चभिर्भूतैर्जन्यन्ते इति पञ्चजन्या मनुष्याः, | 439 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy