________________
24
C%25A5%%AA
दपाङ्गलट्या, नाङ्गे कृता ये पुरुषाः सशक्ष्याः। गङ्गापयोनिर्मखशीखवनयस्तेन्यो नरेन्योऽस्तु नमो महन्नयः ॥१३॥ तविदितोऽयं स्खखितप्रतिशः, श्यामाननः पुण्यपथानजिज्ञः। पुनः पुनः संसृजति स्म खेदं, स्मृत्वा गरीयो गुरुगीविजेदम् ॥ १४॥ प्राप्त करे प्रोज्झ्य मणिं रविप्रनं, खातुं व्रजन् काचदखं किखाशुजम् । स्तम्ने स्फिटित्वाऽर्धपथि स्फुटबिरा, हा हास्यमाप्तोऽस्मि विधेर्गतिः परा ॥ १२५ ॥ पूर्व विधायामृतपानखष्टं, वचोऽप्रमाणं स्वगुरूपदिष्टम् । पश्चात्करोति स्म शुचं वचस्वी, वेश्योपकोशागृहगस्तपस्वी ॥ १५६॥ मत्तेजवत्सोऽयनमाप धुर्यस्तपोधनोऽनूषिये पटुर्यः । स्व
चरित्रं हृदि निन्दतीह, प्रशंसया स्यादगुणोऽप्यनीहः॥ १७ ॥ खजन्ति ते सगुणकीर्तनेन, श्रिता यके स्युर्गुरुसाहसेन । ल प्रशंसया चानृतया तदन्ये, न मान्ति केचिधपुषीति मन्ये ॥ १२॥ जगाम सद्यः स्वगुरोः समीपे, कुमार्गसेवाप्रथनप्र
तीपे । व्रतेन साधुः स कुकर्मसेनाबलं जिगाय प्रविनश्यदेनाः॥१२ए॥ श्रारजाएयस्य शरीरपीमाकरा अहिव्याघ्र गजाः सनीमात् । नृणां नहि ज्ञानचरित्रजङ्गप्रदाश्च सम्यक्त्वहराः स्युरङ्ग ॥ १३०॥ श्रीस्थूखनको जगवानजीक्षणं ह्याकामति स्मासिशिरः सुतीदणम् । चिन्नः परं नो दैमुनःशिखायां, दग्धो वसन्नध्ययन क्षमायाम् ॥ १३१ ॥ तुष्टयाऽथ नन्देन कदापि दत्ता, निजस्य कोशा रथिकस्य वित्ता । श्रीस्थूखननस्य तु सा प्रशंसां, चक्रेऽधिकां नो दधती रिरंसाम् ॥ १३ ॥ सन्त्यत्र खोकेऽतिघना महीनाश्चित्रप्रदाः पञ्चजनाः कुखीनाः। नास्ते न भूतो न च जावुकोऽपि, श्रीस्थूखजघेश समोऽत्र कोऽपि ॥ १३३ ॥ सदाकृतैतनुणमंत्रजापा, सा तं तथा नोपचरत्यपापा। स्वमन्दिराशोकवनेऽन्यदा सा, १ मार्गम्, २ समीपाद. ३ अमिशिखायाम्. १ पञ्चभिर्भूतैर्जन्यन्ते इति पञ्चजन्या मनुष्याः.
439
Jain Education literational
For Private & Personal use only
www.jainelibrary.org