________________
5
-
उपदेश
सप्ततिका.
C
4
क्यतस्त्वतः, सोऽमुं मुमोचेष सुखात्समागतः॥ १११ ॥ पणस्त्रियेऽदायि स तेन कम्बलः, क्षिप्तस्तया क्षासमखेऽतिनि- मखः । सनो निषेढुं स विनाशनीयस्त्वया न साऽप्याह वचो वरीयः॥ ११॥ यते किमेनं हृदि शोचसे त्वक, जाव्यात्पुनः किं न हि शोचसे स्वकम् । त्वमप्यहो ईदृश एव लक्ष्यसे, जावी व्रतं प्रोज्झ्य च मां यदिष्यसे ॥ ११३ ॥ धृत्वा चिरं शीलमिहाकलत, प्रक्षाव्य चारित्रजलेन पङ्कम् । जोगं यदिल्बेर्विषनुक्सवर्ण, ध्मातं हरेः फूत्करणैः सुवर्णम् ॥११॥ ६ अङ्गीकृतं ज्ञानमदत्रकालं, यदर्जितं सझुणरत्नजालम् । गात्रे जरा मृत्युरुपैति तूर्ण, तत्साम्प्रतं धेहि शमं प्रपूर्णम् ॥११॥
अचीकथत्सा गणिका विहस्य, प्रौदेन्धियन्यापसमाकुलस्य । श्रीस्थूललवतिना वराकामुना तवास्ते समशीपिका का
॥ ११६ ॥ सितष्ठदैः का तुलना बकानां, केा मृगेन्झोपरि जम्बुकानाम् । स्पर्धाम्बुजैः का जलशैवलानां, तुलोत्तमैः ४ स्यात्खलु का खलानाम् ॥ ११ ॥ कटिट्टितः क्वापि च राजहंसः, व शान्तचेताः व पुनर्नृशंसः । व चाप्युपानत्क्व शिरोऽवतंसः, क चक्रवर्ती व पुनर्नुकुंसः ॥ ११० ॥ काहप॑तिः कुत्र पुनः पतङ्गः, क्व वेरारः कोरुतरस्तुरङ्गः । क्व वासुकिः कुत्र च वारुरङ्गः, व स्थूखनमः क पुनस्त्वमङ्ग ॥ ११॥ प्रेक्षस्व साधो मम यन्नगिन्या, सौजाग्यवत्याऽद्भुतरूपखन्या । न चाखितो मेरुरिवाप्तरेखः, श्रीस्थूलनास्तिलमात्रमेषः ॥ १२० ॥ प्रशोजितोऽसि त्वमदृष्टपूर्वया, मयेव गौः प्रोजतनव्यदूर्वया । परस्परं नूरितरं तदन्तरं, निरीक्ष्यतेऽत्रापि नृणां निरन्तरम् ॥ ११॥ विशन्ति वह्नौ समरे बियन्ते, स्पर्श सृजन्त्युत्कटकुम्निदन्ते । केचित्पुनः प्रोचनगात्पतन्ति चित्रा जितादाः पुरुषा जवन्ति ॥ १२॥ स्त्रीधनुर्निर्य१नटः.१ सर्पः.
५38
AGHRPFSC-%
॥११॥
ACK
Jain Education
For Private & Personal use only
Smww.jainelibrary.org