SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ PSSSCORAKAR पूर्वनुतास्तु वाचंयमा मिथस्ते ब्रुवते स्म वाचम् । कृत्वेति मन्त्रिप्रसवो यदार्याः, नियन्ति लोकव्यवहारवार्याः ॥१०॥ विलोक्य वक्रं मनुजाः सृजेयुर्खखाम चाप्यादरमाचरेयुः। पन्ति गाङ्गेयमयेऽपि जिहां, पात्रे न कुर्वन्ति मनाग्विवक्षाम् ॥ १.१॥ तत्र स्थितोऽसौ स्ववपुःसमाधिना, तथापि जातः स्तवनोचितोऽधुना । यत्यन्यवर्षे मृगराइगुहास्थितः स्थास्यामि वेश्यागृह एवमुद्यतः॥१०॥ श्रनिग्रहं खाति तदा निषिधस्तरार्यवर्यैर्न शृणोत्यशुधः । गत्वा ययाचे वसतिं पणस्त्री, तदोपकोशाऽस्य ददौ नृशस्त्री ॥ १०३ ॥ स्वान्नाविकौदारिकदेहनूषिता, धर्म समीपेऽस्य शृणोत्यदूषिता । तदझसङ्गं स विधातुमुद्यतश्चाटूनि वतीति सा न सत्त्वतः ॥ १०४॥ प्रबोधनार्थ जपतीति तस्य, प्रदेहि किश्चित्स च वक्ति वश्यः। ददामि किं साऽह च सदमेक, प्रदीयतां नो मम सातिरेकम् ॥ १०५ ॥ तत्प्राप्युपायं शृणु नूप श्रास्ते, नेपाबदेशे कृतपर्युपास्तेः । पुंसः प्रदत्ते जिनधर्म्यतुल्यं, स कम्बलं सम्प्रति सक्षमूस्यम् ॥ १०६॥ देयं तदेवेति निशम्य निगतस्तं प्रार्थयामास नृपं स ऽर्गतः । सत्कम्बलं प्राप्य च वंशदएमके, क्षिावा सरन्ध्र ववले ह्यखएमके ॥ १७ ॥ एकत्र चौरैः सरणिर्निबधा, पही तरुस्थो वदतीति बुद्धः । खरं समायाति तदा च चौरस्वामीकृतेऽमुं यतिमेव घोरः ॥१०॥ तस्मिंश्च पश्चालिते स पक्षी, कोकूयंते तत्र कुन्नयनदी । याति स्म खदं पुनरेत्य तेन, प्रेक्ष्यैष उक्तो यतिरद्भुतेन ॥ १०ए॥ तवालयं दत्तमहो मया परं, सत्यं निवेद्यं त्वयका ततः परम् । यथास्थितं तच्चरितं तदग्रतः, स ऊचिवान् । संमदतः समग्रतः॥ ११ ॥ पण स्त्रिये कम्बल एष कष्टतः, प्राप्तोऽस्ति नेपाखनृपात्स्वदिष्टतः। खात्वा व्रजन्नस्म्यष वा१ तिलकं. 437 Jain Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy