________________
节义玲X*Y冷式冷式冷水冷
स्त्वया ॥३६ ॥ एकस्या जरे जन्म सन्महिष्याः समाश्रितः। ततोऽयं कम्पते दर्श दर्श तावकदर्शनम् ॥३७॥ सर्वेषां नप्राणिनामिष्टं मिष्टं दीरमिवानिशम् । जीवितव्यमिति श्रुत्वा नुत्वा गोपो मुनीश्वरम् ॥ ३० ॥ चक्रे हिंसापरित्यागं राग
धर्मेऽदधत्तराम् । अन्यदा गोकुखेऽहं स हंसवन्मानसे गतः॥३९॥ माहिषं वृत्तमाकार्य वर्ण्यमेतच दमकात् । हननं सर्वजन्तूनां दूनानामहमत्य जम् ॥ ४०॥ त्वत्पर्षद्यजिरामायामायासीदेष मत्समम् । याचतेऽद्यालयं देव केवलं युष्मद|न्तिकात् ॥४१॥ अग्रस्थायी निराधारः पारवश्येन पीमितः। साम्प्रतं चास्त्यसौ दीनो मीनो याहम्जलोन्फितः॥४॥
महिषमालोक्य शोक्ययं ध्यातवान्नपः। कोऽपि नास्त्युपकारी वा जीवानां चमतां जवे ॥४३॥ न कश्चिदेत्ति चाधमकर्मणां विषमोदयम् । जीवा नरकतिर्यकु न दुब्धा चमणादमी ॥ ४५ ॥ जीवयोनि चाम्बानाज्ञानास्ते संचरन्ति ही। विवेकं दधते नैव देवदत्तविझम्बनाः ॥ ४५ ॥ निगोदेषु परिज्रान्ताः श्रान्ता नैव कथञ्चन । प्राप्ता रिपरिस्वेदवेदनेदकदर्थनम् ॥ ४६॥ कुर्वन्ति नटवतास्यं दास्यं दासा श्वानिशम् । जजन्ते बहुरूपाणि पाणिपादादिचेष्टनैः॥४७॥ खजन्ते सुखफुःखानि खानिकहऽहसां नवे । जीवा इति विमृश्यान्तः शान्तवृत्तिनृपोजवत् ॥ ४० ॥ ददौ जनेषु चादेशं देशमध्यऽस्य कोऽपि यः। महिषस्य वधं कर्ता हर्ता तचिरसोऽस्म्यहम् ॥ ४ए॥ चतुष्पथे चतुर्दिक्कु जिवन्महिषस्ततः । सर्वत्र चमति स्मायं सायं प्रातर्दिवा निशि ॥ ५० ॥नुले पिबति च स्वैरं स्वैरं शेते च तिष्ठति । क्रीमनं कुरुते स्वैरं स्वरमायाति याति च ॥५१॥ परिजम्यैकदोद्याने मानेन परिपूरितः। कुमारो बलवत्कोटोकोटीराजो मृगध्वजः॥५॥ प्रतोट्य समायातः पातकोपरि बचधीः। दृष्टौ स पतितस्तस्य पश्यतोहरवत्पशुः॥ ५३॥ तदर्शनसमुद्भूतनूतनक्रोधस
463
GAYARXXX CA%
AIRSS
in
tanntematon
For Private & Personal Use Only
www.jainelibrary.org