________________
उपदेश- लङ्गमः। दधावे खगमादाय न्यायमुक्तः स राजसूः ॥ १४ ॥ जटनस्वा पदावुक्तं सुकं स्थान्मृत्यवे विषम् । नृपाशासोपनं ते सप्ततिका.
कोपानोपादेयं कुमार जोः ॥ ५५ ॥ जीवहिंसाऽत्र च प्रेत्य नेत्त्यसङ्ख्यं सुखोदयम् । श्रश्रुत्वेति शुजाखापं पापं धृत्वा । ॥२३शा
नृपाङ्गजः॥ ५६॥ चिल्छेद माहिषं पादं मादं प्राप्तस्तदाऽसिना । प्रहारपीमयाऽऽक्रान्तः शान्ततां महिषो दो ॥ ५७ ।। दध्यौ च जीव एकाकी व्याकीर्णः सन् कुकर्मभिः । शुजाशुजफखं जोक्ता मोक्ता कोऽप्यस्य नापरः ॥ ५० ॥ शनैः शनैः पदत्रय्या शय्यावत्प्रस्खलँश्चरन् । गृह्णन् सर्वत्र विश्राम दामं कर्म स्वमाचरन् ॥ एए॥ निर्नाथ श्रागतः स्तम्ले दम्लन रहितो निजे । क्रोधं पूर्वनवस्मृत्या कृत्याकृत्यविदाप नो ॥ ६ ॥ स्मरन् स्वकर्मणो दोषं तो चित्ते व्यधत्त सः। दधे शुनपरीणामं स्वामन्तहीनतां स्मरन् ॥ ६१ ॥राजाऽौषीदथान्यायं प्रायं कौमारमुत्कटम् । पौरलोकात्ततो रुष्टो पुष्टो में मूर्तकृतान्त वत् ॥ ६॥ शूखिकारोपणादेशःक्वेशदायी महीनुजा । दत्तस्तदाऽस्य पुत्रस्य नश्यद्दाक्षिण्यबुद्धिना ॥ ३ ॥ अथात्मीयकराम्लोजयोजनं कीर्तिमत्यसौ । जाखस्थखे समाधाय नायकाय व्यजिज्ञपत् ॥ ६॥ कम्यतामपराधोऽयं, तोयं नोणं गृहं दहेत् । नापक्वं मारयत्या तासं चात्त्य न रूप्यगम् ॥ ६५ ॥ अविमृश्य कृतं कार्य नार्य वपुषि शल्य-* कृत् । पश्चाद्दत्ते मनःपीमां क्रीमां सृष्टामिवाहिना ॥ ६६ ॥ राशीवचस्तिरस्कृत्य नृत्यवृन्दमिवालसम् । पौरानवगणय्यायो पाथोजालीमिव पिः॥६७ ॥ हृदयं कठिनीकृत्य मृत्यर्थ नृपतिः सुतम् । बहिनिष्कासयामास रासजारोपणेन तम् ॥१३ ॥ ॥६॥ करवीरकृतोत्ताला मालाऽप्यारोपिता गखे । उबूितः कृतहृद्दाहः काहखीध्वनिरुत्वणः॥ ६ए॥ श्रानीतो वध्यमूलागे यागे पशुरिवाबखः । कुमारः सर्वगोपाखबाखप्रत्यक्षमक्षमः ॥ ७० ॥ न तस्य कोऽप्यजूचाता वाताहततरोरिव ।
464
HAH********
HEMAMALAMNAMA
Jain Education Intern
FOE Private & Personal use only
Hbw.jainelibrary.org