SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ उपदेश- स्वीयगेहे च जोजितः॥२०॥ नुक्त्वा श्रेष्ठी गृहे याति ख्यातिमान यावदात्मनः। खन्नो विधोर्यथा खेटः केटकेऽस्य |मतिका महस्तदा ॥२१॥ वाखितोऽपि धनैर्गोपैः सोऽपैनःप्रदर्मतिः । वलति स्म कथञ्चिन्नो जिन्नोऽपि खकुटैः स्फुटैः ॥२२॥ श्रष्ठिनोक्तं समायातु मातुः पार्श्वेऽङ्गरिव । चिन्तामस्य करिष्येऽहं गेहं प्राप्तस्य मामकम् ॥२३॥ इत्युक्त्वा स्वगृहं नीतः क्रीतः कर्मकरो यथा । महिषोऽन्नादिजिर्दानः पानः संपोषितोऽमुना ॥२४॥ अन्याः सपरीवारः कारणाच्च कुतोऽप्यसो श्रेष्ठ्यगाद्भूपतः सद्म पद्मम्मिलनोद्यतः॥२५॥ महिषोऽप्यजवत्सार्थे पार्थे यवत्पराक्रमः । स्थातुं शक्नोति नैकाकी नाकीशX *व नूतंटे ॥ २६॥राजघारं गतो यावत्तावदारको नरः। अग्रे दत्ते-न तं गन्तुं रन्तुं पुत्रं यथा पिता ॥२७॥ कामहैदवस्तदोदारघारपालादिमोच्य तम् । महिषं जूधनोपान्ते कान्ते गत्वाऽकरोन्नतिम् ॥ २० ॥ महिषोऽथ नृपं नत्वा सत्त्वा तुरमना लिया। निष्कास्य रसनां राजघाजपर्षदि तस्थिवान् ॥ २॥ निरीदयेदृशमाश्चर्य वर्य पप्रच्छ नूपतिः। श्रेष्ठिनं सोऽप्यथाजाणीत्राणीकृतसुधर्मधीः ॥ ३० ॥ राजन् जीवदयाधर्मः शर्मदो जन्तुसंततेः । येषां यागे वधाशंसा संसारे पर्यटन्ति ते ॥३१॥ महिषस्यास्य दुष्कर्मकर्मठस्य निशम्यताम् । विपाकः कर्मणां नेतश्चेतसश्चित्रदायकः॥ ३२॥ महिषः सन्जयश्लेष एष मनोकुखेऽनवत् । मरणाग्रिहेऽतीव क्लीबत्वं विदधन्निजे ॥३२॥ जातिस्मरणयोगेनानेनादार्श पुरातनः। आत्मीयको जवो यस्मात्तस्माज़ोदिति खिद्यते ॥ ३४॥ वेत्त्यस्य कोऽपि नो मर्म धर्ममूर्तिरथान्यदा । ज्ञानी कोऽप्यागत ॥३१॥ स्तत्र क्षत्रवैश्यादिबोधकृत् ॥ ३५ ॥ सोऽवग्गोपं प्रति प्रेयः श्रेयस्कारी मुनीश्वरः। महिषोऽयं तमस्तप्तः सप्तवारं हत१ चन्द्रस्य. २ महो राहुरित्यर्थः. ३ महिषः, ४ अपगता एनःप्रदा पापप्रदा दुर्मतिर्यस्य. 462 90-94044444 Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy