SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ SORRORISAMRATAX कारधारिणी ॥४॥खावण्यागएयसौजाग्यजाग्यशोनाविभूषितः । तत्पुत्रस्तरणिर्धाम्ना नानाजनि मृगध्वजः॥५॥ धनेन धनदप्रायः प्रायः श्रेष्ठिशिरोमणिः । कामदेवः सदा राज्ञो मान्यो वसति तत्र च ॥ ६॥ स स्वकं गोकुखं अष्टुं स्रष्टुं| सारांबहिर्ययौ । दएमकाख्यः कृपारोपो गोपोऽस्य मिखितस्तदा ॥ ७ श्राचख्यौ गोपतिः स्वामिन् कामिताश्रमरुत्तरो। गोकुलं महिषीवृन्दं मन्दं मन्दं विलोकय ॥ ॥ श्रथ गोकुलसंस्पर्शदर्शनोत्सुकचेतसा । श्रेष्ठिनकस्तदा दृष्टः स्पृष्टः कंपेन | रजः ॥ ए॥ दृशोरश्रूणि वर्षन्तं संतं स्वमहिषं तदा । मा जेषीर्दएमकः प्राह व्याहरन् कोमलां गिरम् ॥ १० ॥ अस्माकं श्रेष्ठ्यसौ स्वामी ग्रामीणानां यथा नृपः। श्रागबास्य पुरः कामं नाम स्वशिरसा कुरु ॥ ११॥ निष्कास्य रसनामेष षमुक्तस्तदाऽकरोत् । नयााऽग्रे समागत्य सत्यरूपां नमस्क्रियाम् ॥ १॥श्रेष्ठिनोक्तमसौ तियनिय क्रिह्वः सत्नीः कथम् । एवमुक्तेऽवदजोपः कोपनिर्मुक्तमानसः॥१३॥ आकर्णय त्वमायुष्मन् युष्मदृष्टौ क्लित्यसौ। सप्तकृत्वोऽशुजापत्त्या हत्याऽस्य विदिता मया ॥१४॥ज्ञानिनो वचसा ज्ञात्वा ध्यात्वा हिंसां च दुःखदाम् । दत्तमस्मै मया दानं सानन्दमन्जयाह्वयम् । ४॥ १५॥ श्रेष्ट्यपि प्राप वैराग्यं जाग्यं गुरुतरं वहन् । तचःश्रवणाधिंसां खिसामिव हृदि स्मरन् ॥ १६॥ ये चान्धाः | है कुष्ठिनः काणाः प्राणाधातस्य तत्फसम् । नरकादिगतिघ्रान्तिः शान्ति ववधानवेत् ॥ १७॥ अतः परं करिष्ये नो तेनोग्रं, वधमप्यहम् । ध्यात्वेति महिषस्यापि प्रापितं श्रेष्ठिनाऽजयम् ॥ १० ॥ त्वजन्म जीवितं साधु साधुषु त्वं शिरोमणिः। प्रमाणं त्वत्कुलं जातिः सातिरेका शुजोदयैः ॥ १५॥ एवं कृते दयाटोपे गोपेन श्रेष्ठ्ययं स्तुतः । दीरखएमः समानीय १ नमस्कारम्. २ गर्हाम्. 464 Jain Education Intan For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy