________________
॥ ३५ ॥ दृढमुष्टिः कथं जज्ञे तज्ज्ञेष्ठानाम् नृशं जने । कष्टं कष्टार्जितं वित्तं कथं मे सव्यवस्थितेः ॥ ४० ॥ जजस्पोज्वलदन्तधुसुधाधवलिताधरः । साधुस्तं धातकीखएकजारते सोदरश्यम् ॥ ४१ ॥ श्रासीन्महेन्यसदने सदनेकसुखाञ्चिते । | पितर्युपरते ज्येष्ठः स्वामी गेहस्य जातवान् ॥ ४२ ॥ प्रकृत्योदार चित्तोऽभूद्वृद्धः स्तब्धोऽपरः पुनः । दानं ददति दीनेत्र्यस्तस्मिन्नथ सहोदरे ॥ ४३ ॥ चुकोप खघुरत्यन्तमन्तरन्यस्तदी क्षणात् । वारयत्यपि नो दानादिरराम गुरुः परम् ॥ ४४ ॥ जिन्नीभूय ततस्तस्थौ लघुर्लघुतरोऽष्णोः । ववृधे त्यागिनोऽप्यस्य गेहे श्रीः सुकृतोदयात् ॥ ४५ ॥ श्रदातुरपि तस्यागाली रुष्टेव मानिनी । श्रगण्यापुण्ययोगेन गेहाद्देहात् पुनः सुखम् ॥ ४६ ॥ व्रतमादाय वृद्धोऽथ जगाम त्रिदिवं शिवम् । चारित्रं दिनमप्येकमाचीर्णे न हि निष्फलम् ॥ ४७ ॥ लघुर्भ्राता पुनस्तस्य निन्द्यमानोऽखिलैर्जनैः । पर्यन्ते तापसीं दीक्षामादाय च विपद्य सः ॥ ४० ॥ सुरेषु समुत्पेदे ततस्त्वमजनिष्ट जोः । सौधर्मतः पुनश्युत्वा ज्येष्ठो ज्येष्ठो गुणोत्करैः ॥ ४९ ॥ तामखित्यामजू दिन्यसुतस्तदनु सद्गुरोः । पार्श्वे व्रतं समादाय पालयन्नतुलौजसा ॥ ५० ॥ ततोऽहं केवली जज्ञे समप्रगुणशेवधिः । स समाजग्मिवानत्र साम्प्रतं विहरन् भुवि ॥ २१ ॥ दानप्रघेषकरणादन्तरायाच्च सर्वथा । कार्पण्यदोपस्ते जज्ञे विज्ञेतरजनेप्सितः ॥ ५२ ॥ ददानं वारयेद्यस्तु स्वयं न हि ददाति च । दत्तं च शोचते वित्तं स दरित्वमश्रुते ॥ ५३ ॥ गृहीता यत्त्वया संपत् पैशून्यात्राजदएकनात् । ततस्तदर्थः सर्वोऽपि नष्टः पातङ्गरङ्गवत् ॥ ५४ ॥ ततः स्वकर्मणः श्रुत्वा फलं संविग्नमानसः । वन्दित्वा ज्ञानिनं प्रोचे ह्यद्यप्रभृति हे प्रभो ॥ २५ ॥ यदर्जयिष्ये प्रविणं १ हे तज्ज.
319
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org