________________
उपदेश-
सप्ततिका.
।१२ए।
तच्चतुर्थाशमात्मनः । गेहेऽहं रक्षयिष्यामि सर्वमन्यबुनार्जने ॥ ५६ ॥ विनाऽनाजोगदोपेण नान्यदोपत्नरस्तथा । याव- जीवं मयाऽऽजाष्यः स्वमुखन सुखैषिणा ॥ २७॥ सम्यक्त्वेन समं तेन विरतिर्देशतस्ततः। प्रपन्ना गुणसम्पन्ना केवलज्ञानिसाक्षिकम् ॥ ५० ॥ पाश्चात्यनवमन्तुर्यः स सर्वः क्षामितो यतेः। सगित्वा पदयोईन्छ निर्घन्धानन्दवर्तिना ॥ एए॥ जगवान् विजहारोच्यामथ श्रेष्ठी ततश्चलन् । स्वनिवासपुरं प्राप पापनिर्मुक्तमानसः ॥ ६॥ वाणिज्यं सृजता तेन यशन घनमर्जितम् । तच्चतु गमादाय शेष धर्मे व्ययीकृतम् ॥६१॥ जिना जिरतस्यास्य सर्वपौषधधारिणः। शुन्यागारादिषु श्राशप्रतिमाकारिणस्तथा ॥ ६॥ कस्मिन्नपि गते काले शून्यधाम्यस्य तस्थुषः । चुकोप व्यन्तरस्तत्र स्थायी मायी नृशं निशि ॥ ६३ ॥ कराः काखवेतालैजूतप्रेतैयङ्करैः । नापयित्वास्तिकोत्तंसं ददंश विषमाहिना ॥ ६४॥ अतुदहेहमत्यर्थ काखकूटोर्मिसङ्गमैः । तथापि धर्मान्नाचालीत्स्वःशैल श्व निश्चलः ॥६५॥ ततस्तुष्टः सुरः प्रातस्तं तुष्टाव स्वनतितः । त्वं धन्यः कृतपुण्योऽसि सनैपुण्योऽसि निर्जरम् ॥ ६६॥ वरं वृणु प्रसन्नोऽस्ति स्मित्वेत्युक्ते दिवौकसा । सोऽस्थान्मौनव्रताखम्बी ततो नूयः सुरोऽवदत् ॥६५॥ यद्यपि त्वं निरीहोऽसि तथापि शृणु मजिरा । ब्रज त्वं मथुरापुर्यामनार्याचारवारक ॥ ६॥ यावन्मानं तवासीत्स्वं तावन्मानं तथैव हि । नावि प्रजूतपुण्यौघैः पुनस्तत्र जवद्हे ॥ ६ए॥क्षमयित्वेत्युदित्वाऽगादमरः स्थानमात्मनः । प्रतिमां पारयित्वाऽथ श्रेष्ठी चित्ते व्यचिन्तयत् ॥ ७० ॥ श्रर्थेनानर्थमूखेन किं तेनाप्यथवाऽस्तु तत् । येनाहं निजकार्पण्यदोषमुन्मूखयाम्यहो ॥ ११ ॥ एतविमृश्य मथुरापुर्यायातः १ अयगतौ शतृप्रत्ययान्तः 'अयत्' प्रामुवत्.
318
ASANG
॥१एए॥
JainEducationa
For Private & Personal Use Only
now.jainelibrary.org