________________
स सत्वरम् । तदवस्थानि दृष्टानि निधानानि निजौकसि ॥ ७॥ यदासीनतमन्यत्र देशेषु वं तदप्ययत् । प्रोचे जनेन | किं पुण्यप्रागहल्यस्य हि उर्घटम् ॥ ७३ ॥ यदजूनक्षितं लोकैस्तदप्याप्तमयत्नतः । कोव्यः षट्षष्टिसङ्ख्याका मिलितास्तस्य वेश्मनि ॥ १४ ॥ संचितं सुकृतं येन निश्चलत्वेन चेतसः। संपद्यन्ते सपद्येव तस्यामुत्रैव संपदः॥ ५॥ तेनोत्तुङ्ग जिना-1 गारं सारं प्रतिमयाईताम् । सनत्या कारयामासे न्यायार्जितधनोच्चयैः॥ ६॥ दीननिर्नाथपङ्गन्धबधिरेषु दयाधी। सदानमददात्साक्षान्मरुकृत इवोदितः ॥ ७॥खेनेऽत्रैव जनश्लाघामस्ताघाघाधिरक्तधीः । श्रगण्यैर्दानपुण्यादिकृत्यैजन्म पवित्रयन् ॥ ७० ॥ पर्यन्तेऽनशनं सात्वा ध्यात्वा पञ्चनमस्कृतिम् । चतुःपल्यस्थिति झेऽरुणाने प्रथमे दिवि ॥७॥ सुरस्ततो विदेहे स समुत्पद्योत्तमे कुखे । गृहीतदीको मोक्श्रीलोक्ता नावी जवोज्नात् ॥ ४०॥ इत्थं विदित्वा धनसारवृत्त चित्तं निवेश्योचमदानधर्मे । दानान्तरायः प्रतिषेध्य एव तद्यथा स्युः सकलाः समृद्ध्यः ॥ १॥
॥इति दानान्तरायोपरि धनसारकथा ॥ श्रथ खानान्तरायोपरि कथाघ्राजते जारतेऽत्रैव मागधाहयनीवृति । धान्यपूर इति ग्रामोऽजिरामोऽन्वर्थनामजाक् ॥१॥राजाधिकारी धिक्कारी प्रजानामुग्रदएमतः। तत्र पारासर इति चिजन्माऽजनि विश्रुतः ॥॥सोऽन्यदाऽऽज्ञावशाघाशचारी: पारीणकः श्रुतः। ग्राम्येन्यो वापयामास तुरङ्गचरणोचिताः॥३॥ दुधातृड्बाधितास्तेऽपि कर्षकाः पारवश्यतः। प्रातःकालानवेद्यावन्मध्यंदिनमनारतम् ॥४॥त्राणि खेटयन्त्युचैःस्वरेण स्वधुरीएकान् । हकयन्तस्ततः कष्टादनिष्टाछुटिकाविणः॥५॥
319
AGAR
Jain Education International
For Private & Personal use only
www.jainelibrary.org