________________
204
O
उपदेश- मथाचखत् । वृथा मनोरथान् कुर्वन्नुरून् उरितषितः॥ १३ ॥ धनघटा विकटा निकटागता वियति तत्क्षणमेव विधे
सप्ततिका. वंशात् । ऽरितराजिरिवात्मन उज्वलाऽध्वनि गतस्य हि तस्य मुरात्मनः ॥ २४ ॥ तदनु च प्रससार पुराशुगस्तमिदतीव । ॥१५ ॥
सचकार खरस्वरम् । यमपीह जगजे महेष्ययेव जलधिजेखदश्च धराम्बरे ॥२५॥श्रकलयच्चदुखत्वमनारतं प्रवहणः
किल पिष्पसपत्रवत् । अहह किं नवितेति चकम्पिरे हृदि तदाम्नसि पोतवणिग्जनाः॥२६॥ हे रद रद देवेति जापति प्रचुरे जने । शतखएममनूचानमनाग्यात्तस्य धर्मतेः॥२७॥नाएमोत्करः समग्रोऽपि ममजाम्नसि सत्वरः। अन्नव्य व दुष्कर्मचारजारितमानसः॥२०॥ लब्ध्वा फलकखएक तत्ततार तरसाम्नसः । श्रेष्ठी श्रेष्ठगुणैर्जन्तुरिव वार्धिनचान्तरात् ॥ २५ ॥ शून्यारण्यमचैत्याशु चिन्तयामासिवानदः । क्लेशैर्यदर्जितं वित्तं हहा तदपि मे गतम् ॥ ३० ॥ पात्र-|| क्षेत्रेषु तन्नोप्तं नो जुक्तं तन्मयाऽऽत्मना । परार्थे नोपयुक्तं यत्तन्मे दुःखायते नृशम् ॥ ३१ ॥ जोगस्त्यागस्तथा ब्रशस्ति
स्रोऽमूर्गतयः स्मृताः । मनस्य पुनर्नाश एव जज्ञे विधेर्वशात् ॥ ३२ ॥ एतावताऽपि नो दैवतुष्टिः स्फुटमजायत । कुटुसम्वविरहो जझे यत्पुनः सोऽतिःसहः ॥ ३३ ॥ एतच्चिन्तार्त्तचित्तेन तेन तान्तेन निर्जरम् । सहकारतरुबायासीनोऽदर्शि
मुनीश्वरः॥३४॥ कृपासुधारसस्येव निर्धारः सुविसत्वरः। 5:खदायज्वरोत्तप्तजन्तुसंन्तापवारकः॥३५॥ केवलोद्बोधशुझांशुध्वस्तसंशयपुस्तमाः। शशीव सौम्यमूर्तियश्चित्रं जाड्योज्झितः परम् ॥ ३६॥ हेमाम्नोजनिषस तं प्रेक्ष्यागत्य ननाम च ॥१५॥ पपौ तृषितवलेष्ठी धर्मगीमधुरामृतम् ॥ ३७॥ सुर्खनं नृन्नवं नव्या खब्ध्वा बुवा जिनागमम् । सम्यग्धर्म समाराध्य . नजध्वं सिद्धिजं सुखम् ॥ ३०॥ ततः समयमासाद्य सद्योऽवद्योज्जितान्तरः। पप्रच्छ प्राञ्जखिः श्रेष्ठी जगवन्नहमीदृशः।
316
MSAARE
Jain Education in
For Private & Personal Use Only
jainelibrary.org