________________
उपदेश
सप्ततिका.
॥४०॥
ॐॐॐॐॐ
एवं गुणगणोवेयं सुणित्ता पहुलासियं । अवगम्म पहं सम्म मोस्कस्स सुहसाहगं ॥ ६ ॥ श्रचणणाह विनत्तं जोमियंजखिणामुणा । सुप्पसायं करेऊण नित्थारसु नवोदहिं ॥ ६ ॥ पवितं देसु चारितं सकरंजोरहेण मे । जेषाहं जरमञ्चूर्ण न गणेमि जयं मणे ॥६॥ एसो वयस्स जोग्गुत्ति विनाय जगसामिणा । दिकिट सिस्किन गुत्तअत्यसिरकं च तकणा ॥३०॥ वेरग्गमग्गमावन्नो धन्नो पुनोदएण सो। तिवं तवं करेमाणो जम्माजा सुहनावणो ॥१॥ जय श्रन्नं तो न पाणं सो जड़ पाएं तो न बत्तयं । एवं परीसहं सम्म सहमाणो निरंतरं ॥ ७॥ सत्तुवग्गे न रूसेइ मित्तलोए न तूस । पोसे सुहकाणेणमप्पाणमणुवासरं ॥ ३ ॥ सो एसो अङ्गुषो पावो पावोदयसमन्निए । जेणुवद्दविर्ड खोर्ड निक्कारणपुरारिणा ॥ ४ ॥ श्रणानपासंमो चमो मोणबयस्सिन । इमं मारेह तामह तोह जणवेरिएं ॥ ५ ॥ एवं तिगचउक्केसु चच्चरेसु य सबळ । वयणाई सुणेमाणो माणोज्यिमणंतरो॥ १६॥ पुबवेरियलोयाणमुबेयस्स निबंधणो। सहमाणो महाघोरोवसग्गे पुस्सहे मुणी ॥७॥ खंति चित्ते निवेसित्ता अप्पाणमणुसासईनासए संमुहं नेव मणागमवि निधुरं ॥ ७० ॥ घाश्या जं जणाणेगे तुमए तिबरोसिपा। तक्कम समुश्मं ते सम्म सहसु सबहा ॥ ए॥ चवेमामुखिजीहिं तामिांतोऽवि निधुरं । सो दुचेहिं निकिहिं सुछ कतितिरकई ॥७॥
80
४
॥
Jain Education in
For Private & Personal use only
Prajainelibrary.org