________________
NAGACANASAMAC%
सुकमाणम्मि संपत्तो खवगस्सेषिमासिउँ । बम्मासपरियायते जाउं अंतगमो जई ॥१॥ जिणिंदाणं सिरे किच्चा जे सहति परीसहे।खविता पुवकम्माईते सिकंति जहळुषो ॥३॥
॥इति पदधयोपरि कथानकमार्जुनम् ॥ श्रथ "धम्मस्स मग्गं पयमंकहंति” इति पदं व्याक्रियते-ये धर्मस्य मार्ग प्रकटं निर्व्याजतया निवेदयन्ति, नन्विति निश्चितं, ते संसारस्य पारं पर्यन्तं खजन्ते । यदुक्तम्-"उम्मग्गदेसणाए मग्गं नासंति जिणवरिंदाणं । वावन्नदसणा खलु न दु सब्जा तारिसा दषु॥१॥फुमपागम्मकहंतो जहध्यिं बोहिताजमुवहणजह जगव विसालो जरमरणमहोयही आसिाशा"
अत्रार्थे शिवजश्रीयकोदाहरणमुदाहियते- अत्यत्थि पुरी कोसंबिनामिया नामिया न वेरीहिं । जा हरिसॉव रेहइ सुतरकंपअन्नबलजद्दा ॥१॥ तीए पुबदिसिध्यि उजाणुत्तुंगचेश्यनिविछो । अइनिसियपरसुपाणी वट्ट जरको परसुपाणी ॥२॥ तब्नवणमफदेसे कालस्सग्गं सुनिच्चलं काळं । साहू सुदंसणो सो अहन्नया संविळ अस्थि ॥३॥ तस्सेस तवोनिहिणो जरको पच्चरकवेरि जाउँ । अश्योरुवसम्गाई करे तच्चित्तखोहत्थं ॥४॥ अहिरवेणं ( सो नण) मसइ घ (ध) स काउ हत्थियो रुवं । जीमट्टहासमासयनिही कुणा रस्कसो होटं ॥ ५॥ तहवि हु सो न दुबीह ईहा सिवसुस्कमरकयमबाहं । अह मुणिलं तम्मणगयजावं समुश्न्नहरिसजरो॥६॥ १ कृष्णसभेव. २ गरुडप्रद्युम्नवलभद्रा यस्यामेतादृशी कृष्णसभा नगरी तु सुताक्षकामसैन्यभद्रवती.
84
Jain Education in
For Private & Personal Use Only
vijainelibrary.org