________________
उप० ३६
Jain Education Inte
महत्तराः । मुदा तदा तत्र पुरेऽध्यवासयन्, हृदीप्सितं स्वीयममी श्रसाधयन् ॥ ७ ॥ तैः पञ्चसौरपि मूखदेवः कृतः स दिव्यैः सहसा नृदेवः । पूर्वोदितः कार्पटिको व्यचिन्तयन्निशम्य तत्राज्यकथामथेति यत् ॥ ८ ॥ यदीदृशं स्वनमथो विलोकयाम्यहो कदाचिन्निजनाग्यवत्तया । व्याख्याप्य विषद्रय उपैमि निर्भमं, साम्राज्यमुर्व्यास्तु तदा इतक्लमम् ॥ ए ॥ ततः प्रनृत्युन्मदगोकुलानि दध्यातये चाम्यति सोऽखिलानि । स्यान्मे राजस्वम विलोकनं पुनस्तत्पानतो हीति कदाप्युपायिनः ॥ १० ॥ न दैवयोगात्कथमप्यवाप, स्वप्नं हि तादृक्रमसौ सपापः । तथा नरत्वं विगतं न खच्यते, स्वारंनवद्दुर्लजमन्त्र सन्मतेः ॥ ११ ॥
॥ इति संक्षेपतो मूलदेवराजपुत्रस्वमफलकथानकम् ॥
पुरं विजातीन्द्रपुरं महत्तमं धनेन धान्येन धनेन सत्तमम् । तत्रेन्द्रदत्तः समजून्महीपतिः, सुपर्वशालीवं नवः शचीपतिः ॥ १ ॥ जाता वरेण्या वशवर्तिनीनां, घाविंशतिस्तस्य सुता जनीनाम् । एके जन्त्येकवशा प्रसूतास्ते जजिरे साधुजिरप्रणताः ॥ २ ॥ अथेन्द्रदत्तेन नियोगिपुत्री, धरावतीव सुरेन्द्रपुत्री । ऊढा विवाहावसरे परं सा, दृष्टा ततोऽमोयमुना रिरंसा ॥ ३ ॥ अनूदृतुस्नानवती सती सा, कदापि दृष्टा स्वदृशा महीशा । रत्या समाऽमात्यगृहोपरिष्टात्ततोऽनुगाः कस्य सुतेति पृष्टाः ॥ ४ ॥ तैरुतमेषा युवती मेदीनाकृतादरा राजति तावकीना । एकां तया साकमथेन्दुकान्तां, ततः स भूपोऽप्युषितोऽक्षतां ताम् ॥ ५ ॥ तदोदरेऽस्या उदियाय गर्नः, प्रावृक्षणेऽरण्यनुवीव दर्जः । नियोगिनाऽऽ१ चिन्तामणि रत्नवत् २ हे पृथ्वीपते.
421
1
For Private & Personal Use Only
www.jainelibrary.org