SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ उपदेश-18॥१॥ बन्नाति नो स स्वगृहेऽथ तस्मिन् , वृद्ध गते कापि पुरे परस्मिन् । विक्रीणितान्यन्यपदोनवेन्यः, पुत्रैर्वसन्यस्य सप्ततिका. तदा जनेन्यः॥२॥कोटिध्वजोऽस्मानिरपि प्रबध्यते, तदा कुशोजा स्वगृहान्निषिध्यते । कृत्वेत्यथैते वणिजोऽगुरागतं, ॥ २१ ॥ वृक्ष विना स्वस्वपदे यथागतम् ॥३॥ समाययौ स स्थविरोऽपि मण्यावलीप्रणाशं श्रुतवानपुण्यात् । कृत्वेति मनन-४ लाखताऽर्पणीया, निर्वासितास्तेन सुताः स्वकीयाः ॥४॥ पुत्राः सृजन्ति स्म परित्रमन्ते, सर्वत्र रत्नानि तु नो खनन्ते ।। साऽप्याप्यते रत्नखता सुरेन्यः, पुंजन्म यातं न खन्नेन्महेन्यः ॥५॥ ॥इति रसदृष्टान्तः॥ स्वप्ने पुरा कार्पटिकेन केनचिद्रस्तं हि दृष्टं शशिमएमवं कचित् । ऊचे स्वकानां सहचारिणां पुरस्तदा परेषां स नवन्मुदाङ्करः॥१॥ तैनिर्विचारैः कथितं कफुत्तरं, त्वं खप्स्यसे मएमकमेकमुत्तरम् । लब्धो गृहस्थादनिकोत्सवेऽमुना, कचित्सखएमः स कुबुद्धिकेतुना ॥२॥ स्वमं तमेवैदत मूलदेवस्तत्रैव तस्यां निशि चारुहेवः । सुबुद्धिमाँश्चिन्तितवानमायी, स्वग्मो न मे मएमकमात्रदायी ॥३॥ व्याख्याविशेषादिव नूनमेतादृग्जातमेतस्य फलं सुचेताः । दध्यौ स कस्यापि पुरोऽस्मि वक्ता, स्वमं निजं स्वमविदोऽरिपक्ता ॥४॥ प्रसूनताम्बूलफखैः सपर्यामाधाय युक्तः शुलबुद्धितर्या । स्नात्वा ॥११ ॥ ततः श्वेतपटं वसानः, प्रोचे पुरः स्वमविदोऽपमानः ॥५॥ तदग्रतः स्वमविदाह सप्तमे, साम्राज्यवानोऽस्ति तवाहिर निःसमे । पुरेऽथ तस्मिन्पतिविपन्नः, सुतोकितः सारबलप्रपन्नः ॥ ६॥ निपचिपाठवतुरङ्गचामरादिपञ्चदिव्यानि नरा| १ निपः कलश. 420 PRAKASHEWS ॐॐॐॐ Jain Education Inter For Private & Personal use only H w.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy