SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ RATECIRCTCS कोऽप्यखिखं स्वनियं, प्रस्थेन सर्षपजूतेन करोति मिश्रम् ॥२॥ शूर्प विधाय जरती स्वकरेऽथ काऽपि, प्रस्थं पुनः सजति सर्पपजं कदापि । धान्यात्ततः पृथगिमं किस पूर्वरीत्या, नो हारितं पुनरुपैति जन्म नीत्या ॥३॥ ॥इति धान्यदृष्टान्तः॥ अष्टोत्तरस्तम्लसहस्रयुक्ता, कस्यापि लूपस्य सजाऽस्ति युक्ता । तत्राष्टसंयुक्तशतं समानां, स्तम्नाः पुनर्बिज्रति कोणकानाम् ॥ १॥ तत्रानिशं तिष्ठति मेदिनीपस्तम्राज्यकाक्ष्यस्ति सुतः प्रतीपः । दध्यौ स वृद्धं जनकं निहत्यादास्यामि राज्यं सहसा अगत्याः॥॥ श्राखोचनं ज्ञातमिदं तदीयं, केनाप्यमात्येन न शोजनीयम् । तेनापि गत्वा क्षितिपस्य शिष्टं, ध्यास नृपेषापि तदा इदिष्टम् ॥३॥खोजग्रहग्रस्तमनोऽन्तराणां, नैवास्त्यकर्तव्यमहो नराणाम् । किश्चित्क्वचिनिर्दयताघराहां, परोपघातप्रथितादराणाम् ॥ ४ ॥ कुर्याद्यतो नो कुखजात्यपेक्षां, हृत्प्रेम नो नापि कुकीर्त्यवेक्षाम् ।। खुब्धः करोत्येव बखादकार्य, हन्याष्यस्यं स्वजनं तधार्यम् ॥ ५॥ स्मृत्वेति राज्ञा कथितं सुताय, क्षन्ता न नो राज्यमिदं हदा यः। द्यूतं स पित्रा विरचय्य जेता, यदा तदा राज्यमिहोपनेता ॥६॥ जयस्य रीतिं शृणु जोः क्रमागतां, ४ादायस्तवैको बहवो ममासताम् । यदैककं पुत्र जयस्यहो त्वक, पृथक् पृथक् स्तम्लसहस्रकोणकम् ॥ ॥ एकेन चैव स्वकदायकेन, ह्यष्टोत्तरं वारशतं कृतेन । राज्यं तदा जावि तवादितेयादेतनवेनो नृजनिः सुखेया ॥७॥ ॥इति द्यूतदृष्टान्तः॥ एको वखिक काप्यवत्पुराहः, समाराशिं परिरक्षमाणः । कोटीध्वजं तत्र निजार्थजन्ये, बन्नन्ति गेहे वणिजस्तदन्ये पाव Jain Education Intematon For Private & Personal Use Only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy