SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ उपदेश-|ययुस्तथा तथा, इयं दधीनीव घटान्तरे मथा ॥ ११ ॥ सनावनानावितहन्नमस्कृति, स्मरन् प्रकुर्वन्निजपापधिकृतिम् । मतिका प्राप्तः समाधि समजायताशु, ध्यानस्थितः प्रीतिपरः परासुः ॥ १७॥ नत्पन्न उद्दामवपुर्महर्षिकः, स्वर्गे सुपर्वोज्वल-* ॥१०॥ कीर्तिवर्धकः। सुबन्धुमन्त्र्यप्यथ तस्य मृत्युना, नन्दं प्रपन्नोऽग इवोत्तमतुना ॥ १७३ ॥ नरेश्वराच्यार्थितलोकविश्रुतत्रिदएिमगेहे स जगाम वेगतः । प्रैक्षिष्ट वासोकसि चैकमुनटं, दृढं कपाटं स्फुटतासकोत्कटम् ॥ १४ ॥ अस्तीह चाणाक्यरमोत्करस्थितिया॑त्वेत्ययःपशुकृताररक्षतिः। निष्कास्य पेटांस तदन्तरालगान् , जिघ्राय वासान् धृतगन्धसौरजान्॥१७॥ ददर्श नूर्जे लिखितं च तत्फलं, बुबोध वासस्य गुणं ततः कलम् । जिघापितो वासमनेन सेवकस्तत्प्रत्ययप्राप्तिकृते तदै-17 ककः ॥ १७६॥ समीरितः सविषयस्य सेवने, स श्रादेवस्य ययौ निकेतने । सर्वेषु शेषेष्वपि शस्तवस्तुषु, प्राप्तोऽमुनाx प्रत्यय सक्तयुक्तिषु ॥ १७ ॥ हा हा मृतेनापि च मारितोऽस्म्यहं, तेनेति दुःखार्दितहतस्पृहम् । तस्थौ वराकः स है हैायतीव सर्वदा, खजीवितायोनितनोगसम्पदा ॥ १७॥ ॥इति समूलश्चाणाक्यदृष्टान्तः॥ गोधूमशाखियवकोऽवकङ्गमाषा, ब्रीहिः कुखत्थतुवरीतिलराजमाषाः। वक्षः शणत्रिपुटकेतुमसूरमुजा, रासातसी चएकचीनकराजमुजाः॥१॥धान्यं चतुःसहितविंशतिजेदनाजि, स्याद्यावदत्र जरतान्तरितं विराजि । कृत्वकतस्तदपि ॥२०॥ १ नन्दराजमानन्दमिति वा पदच्छेदः, वृक्षपक्षे आनन्द प्रफुल्लत्वम्. २ क्रियाविशेषणम् . 418 CANCEKACOCCAL For Private Personal Use Only awww.jainelibrary.org Jain Education International
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy